Skip to main content

Synonyma

viṣa-amṛte
jed i nektar — Śrī caitanya-caritāmṛta Madhya 2.51
viṣa- auṣadhyaḥ
jedovaté rostliny — Śrīmad-bhāgavatam 8.7.46
viṣa-bhakṣaṇataḥ
než pití jedu — Śrī caitanya-caritāmṛta Madhya 11.8
daśa-viśa
deset až dvacet — Śrī caitanya-caritāmṛta Madhya 3.86
viṣa-dhara
hadů. — Śrī caitanya-caritāmṛta Antya 9.8
viṣa-garta-pāni
vodu z otrávené jámy hmotného štěstí — Śrī caitanya-caritāmṛta Ādi 13.123
viṣa-jvālā haya
utrpení způsobené otravou — Śrī caitanya-caritāmṛta Madhya 2.50
viṣa-jvālāya
na pálení jedu. — Śrī caitanya-caritāmṛta Antya 15.75
viṣa-ādi khāñā
vypitím jedu — Śrī caitanya-caritāmṛta Antya 2.156
kāla-viṣa-mita
pokřivení časem — Śrīmad-bhāgavatam 5.14.16
viṣa māge
prosí o jed — Śrī caitanya-caritāmṛta Madhya 22.38
viṣa-uda-pāna-vat
jako studny s otrávenou vodou — Śrīmad-bhāgavatam 5.14.12
viṣa-pānena
pitím jedu — Śrīmad-bhāgavatam 3.2.31
viṣa-toya
otrávená voda — Śrīmad-bhāgavatam 2.7.28
viśa
nyní sestup — Śrīmad-bhāgavatam 8.21.32
viśa viśa
dvacet, dvacet — Śrī caitanya-caritāmṛta Ādi 9.18
viṣa
otrávením (jedem) — Śrīmad-bhāgavatam 1.13.8
jedu — Śrīmad-bhāgavatam 5.1.22, Śrī caitanya-caritāmṛta Madhya 5.41, Śrī caitanya-caritāmṛta Antya 15.76
jed — Śrī caitanya-caritāmṛta Ādi 10.75
viṣa-vīrya
vysoce účinný jed — Śrīmad-bhāgavatam 2.7.28
viṣaya-viṣa
hmotného požitku, který je jako jed — Śrīmad-bhāgavatam 5.3.14