Skip to main content

Synonyma

vipra-gṛhe
v domě brāhmaṇyŚrī caitanya-caritāmṛta Madhya 9.286
do domu tohoto brāhmaṇyŚrī caitanya-caritāmṛta Madhya 19.45
v domě nějakého brāhmaṇyŚrī caitanya-caritāmṛta Madhya 19.128
vipra-indraiḥ
se svatými brāhmaṇyŚrīmad-bhāgavatam 8.24.42
vipra-śrī-jānakīnātha
brāhmaṇa jménem Śrī Jānakīnātha — Śrī caitanya-caritāmṛta Ādi 10.114
kaha vipra
Můj drahý brāhmaṇský příteli, prosím řekni — Śrī caitanya-caritāmṛta Madhya 9.23
vipra kahe
brāhmaṇa odpověděl — Śrī caitanya-caritāmṛta Ādi 14.88, Śrī caitanya-caritāmṛta Ādi 16.46, Śrī caitanya-caritāmṛta Madhya 9.182
starší brāhmaṇa odpověděl — Śrī caitanya-caritāmṛta Madhya 5.57
brāhmaṇa odvětil — Śrī caitanya-caritāmṛta Madhya 9.98
brāhmaṇa řekl — Śrī caitanya-caritāmṛta Madhya 9.187, Śrī caitanya-caritāmṛta Madhya 9.214, Śrī caitanya-caritāmṛta Madhya 17.166, Śrī caitanya-caritāmṛta Madhya 18.143, Śrī caitanya-caritāmṛta Madhya 18.168, Śrī caitanya-caritāmṛta Antya 3.198
vipra-kanyām
dceru brāhmaṇyŚrīmad-bhāgavatam 8.18.32
sat-kula-vipra
brāhmaṇa narozený ve velmi úctyhodné urozené rodině — Śrī caitanya-caritāmṛta Antya 4.66
vipra-kṛte
kvůli brāhmaṇoviŚrī caitanya-caritāmṛta Madhya 5.1
laghu-vipra
mladý brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.48
sei laghu-vipra
ten mladší brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.54
vipra lāgi'
kvůli brāhmaṇoviŚrī caitanya-caritāmṛta Madhya 5.96
mahā-mahā-vipra
velcí, velcí brāhmaṇovéŚrī caitanya-caritāmṛta Antya 3.219
mahārāṣṭrīya vipra
brāhmaṇa z Maháráštry — Śrī caitanya-caritāmṛta Madhya 19.253, Śrī caitanya-caritāmṛta Madhya 25.7
vipra-mahāśaya
můj drahý brāhmaṇoŚrī caitanya-caritāmṛta Madhya 5.21
vipra-mukhe
ústy brāhmaṇyŚrīmad-bhāgavatam 7.14.17
brāhmaṇůmŚrī caitanya-caritāmṛta Madhya 1.112
nija-vipra
svého vlastního brāhmaṇského služebníka — Śrī caitanya-caritāmṛta Madhya 6.249
vipra-pralambhanāt
podvedení brāhmaṇy.Śrīmad-bhāgavatam 8.20.5
vipra-priyaḥ
velice drahý brāhmaṇům a vaiṣṇavům — Śrīmad-bhāgavatam 4.21.39
vipra saba
všichni brāhmaṇové.Śrī caitanya-caritāmṛta Antya 10.139
vipra-sabhāya
ve shromáždění brāhmaṇůŚrī caitanya-caritāmṛta Madhya 9.200
vipra-sane
s brāhmaṇouŚrī caitanya-caritāmṛta Madhya 19.44
sei vipra
starší brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.51
ten mladší brāhmaṇaŚrī caitanya-caritāmṛta Madhya 5.53
tento brāhmaṇaŚrī caitanya-caritāmṛta Madhya 9.19, Śrī caitanya-caritāmṛta Madhya 9.22, Śrī caitanya-caritāmṛta Madhya 9.107, Śrī caitanya-caritāmṛta Madhya 9.179, Śrī caitanya-caritāmṛta Madhya 17.122, Śrī caitanya-caritāmṛta Madhya 17.181, Śrī caitanya-caritāmṛta Madhya 17.187, Śrī caitanya-caritāmṛta Madhya 25.11, Śrī caitanya-caritāmṛta Madhya 25.61, Śrī caitanya-caritāmṛta Antya 6.267
ten brāhmaṇaŚrī caitanya-caritāmṛta Madhya 9.217, Śrī caitanya-caritāmṛta Madhya 17.190, Śrī caitanya-caritāmṛta Madhya 17.224
druhý brāhmaṇaŚrī caitanya-caritāmṛta Madhya 17.19
sanoḍiyā brāhmaṇaŚrī caitanya-caritāmṛta Madhya 18.167
vipra-sthāne
do úschovy k brāhmaṇoviŚrī caitanya-caritāmṛta Madhya 19.8
vipra-suta
ó synu brāhmaṇyŚrīmad-bhāgavatam 8.18.32
svapneśvara-vipra
brāhmaṇa jménem Svapneśvara — Śrī caitanya-caritāmṛta Madhya 16.100
tāṅra vipra
jeho brāhmaṇský pomocník — Śrī caitanya-caritāmṛta Madhya 17.65
vipra-varya
ó nejlepší z brāhmaṇů.Śrīmad-bhāgavatam 3.5.9
vipra-ṛṣeḥ
od velikého brāhmaṇy-ṛṣihoŚrīmad-bhāgavatam 1.3.44
vipra-ṛṣe
ó mudrci mezi brāhmaṇyŚrīmad-bhāgavatam 1.9.3