Skip to main content

Synonyma

adbhuta vikāra
neobyčejné tělesné proměny — Śrī caitanya-caritāmṛta Antya 14.80
aṣṭa-sāttvika vikāra
osm druhů transcendentálních proměn — Śrī caitanya-caritāmṛta Antya 14.99
cit-śakti-vikāra
proměna duchovní energie. — Śrī caitanya-caritāmṛta Ādi 5.33
khaṇḍa-vikāra
různé obměny cukrkandlových sladkostí — Śrī caitanya-caritāmṛta Antya 10.25
khaṇḍera vikāra
vyrobené z cukrkandlu. — Śrī caitanya-caritāmṛta Madhya 14.32
sarva-vikāra-kośaḥ
zdroj všech změn. — Śrīmad-bhāgavatam 2.1.34
maṇḍādi-vikāra
různé sladkosti z maṇḍy neboli mléka a smetany — Śrī caitanya-caritāmṛta Antya 10.26
praṇaya-vikāra
proměna lásky — Śrī caitanya-caritāmṛta Ādi 4.59
prema-vikāra
proměny extatických emocí — Śrī caitanya-caritāmṛta Antya 18.15
premera vikāra
extatické proměny — Śrī caitanya-caritāmṛta Madhya 6.6
extatickým proměnám — Śrī caitanya-caritāmṛta Madhya 17.231
sañcārī vikāra
nestálé proměny — Śrī caitanya-caritāmṛta Madhya 25.69
sāttvika vikāra
všechny tyto transcendentální proměny — Śrī caitanya-caritāmṛta Antya 2.19
vikāra
cítění (štěstí a neštěstí) — Śrīmad-bhāgavatam 2.10.32
proměny. — Śrī caitanya-caritāmṛta Ādi 4.65, Śrī caitanya-caritāmṛta Madhya 9.238
změny — Śrī caitanya-caritāmṛta Ādi 4.260
proměna. — Śrī caitanya-caritāmṛta Ādi 7.113, Śrī caitanya-caritāmṛta Madhya 6.11
změněný. — Śrī caitanya-caritāmṛta Ādi 8.24
přeměny — Śrī caitanya-caritāmṛta Ādi 8.27, Śrī caitanya-caritāmṛta Ādi 14.28
přeměna — Śrī caitanya-caritāmṛta Ādi 14.31, Śrī caitanya-caritāmṛta Ādi 14.32, Śrī caitanya-caritāmṛta Antya 1.140
proměna — Śrī caitanya-caritāmṛta Madhya 2.11, Śrī caitanya-caritāmṛta Madhya 6.13
přeměna. — Śrī caitanya-caritāmṛta Madhya 6.166
vzrušení. — Śrī caitanya-caritāmṛta Madhya 11.10
proměnu. — Śrī caitanya-caritāmṛta Madhya 11.219
proměny — Śrī caitanya-caritāmṛta Madhya 11.222, Śrī caitanya-caritāmṛta Madhya 13.101, Śrī caitanya-caritāmṛta Antya 11.13, Śrī caitanya-caritāmṛta Antya 11.14, Śrī caitanya-caritāmṛta Antya 18.10, Śrī caitanya-caritāmṛta Antya 18.12, Śrī caitanya-caritāmṛta Antya 18.16-17, Śrī caitanya-caritāmṛta Antya 18.19
příznaky — Śrī caitanya-caritāmṛta Madhya 18.156
změnu — Śrī caitanya-caritāmṛta Antya 5.35-36
proměn — Śrī caitanya-caritāmṛta Antya 17.64
tělesné proměny — Śrī caitanya-caritāmṛta Antya 18.69
vikāra-ātmakam
zaměňující jeden druh myšlení, cítění a chtění za druhý — Śrīmad-bhāgavatam 10.1.42
vikāra-vit
znající neklidnou mysl. — Śrīmad-bhāgavatam 10.10.30-31
vikāra-viśeṣa
s určitým transformačním činidlem — Śrī caitanya-caritāmṛta Madhya 20.310
ānanda-vikāra
proměna z transcendentální blaženosti. — Śrī caitanya-caritāmṛta Antya 16.148