Skip to main content

Synonyma

vijaya-abhimukhaḥ
ten, kdo se chystá dobýt vítězství — Śrīmad-bhāgavatam 4.23.36
vijaya-anuvṛttyā
Arjunovou službou. — Śrīmad-bhāgavatam 3.1.36
bhitara-vijaya
odchod z chrámu — Śrī caitanya-caritāmṛta Madhya 14.244
kare bāhire vijaya
zůstává venku — Śrī caitanya-caritāmṛta Madhya 15.6
vijaya-darśana
zhlédnout obřad Pāṇḍu-vijaya. — Śrī caitanya-caritāmṛta Madhya 13.6
vijayā-daśamī
den Vijayā-daśamī — Śrī caitanya-caritāmṛta Madhya 16.93
vijayā-daśamī-dine
na Vijayā-daśamī, den vítězství Pána Rāmacandry — Śrī caitanya-caritāmṛta Madhya 16.94
ei vijayā-daśamīte
minulé Vijayā-daśamī — Śrī caitanya-caritāmṛta Madhya 15.66
śrī-vijaya-dāsa
Śrī Vijaya dāsa — Śrī caitanya-caritāmṛta Ādi 10.65
vijaya-dāsa
Vijaya dāsa — Śrī caitanya-caritāmṛta Ādi 12.61
śrī-kṛṣṇa-vijaya
knihu jménem Śrī Kṛṣṇa-vijayaŚrī caitanya-caritāmṛta Madhya 15.99
vijayā-nāma
jménem Vijayā — Śrīmad-bhāgavatam 8.18.6
vijaya-paṇḍita
Vijaya Paṇḍita — Śrī caitanya-caritāmṛta Ādi 12.65
pāṇḍu-vijaya
obřad zvaný Pāṇḍu-vijaya — Śrī caitanya-caritāmṛta Madhya 13.5
sestoupení z vozu — Śrī caitanya-caritāmṛta Madhya 14.61
obřad přenášení Pána — Śrī caitanya-caritāmṛta Madhya 14.246
vijaya-sakhe
příteli Arjuny — Śrīmad-bhāgavatam 1.9.33
vijaya-utsava
oslavu odchodu — Śrī caitanya-caritāmṛta Antya 11.91-93
vijaya-utsavam
velkolepou slavnost — Śrī caitanya-caritāmṛta Madhya 14.1
vijaya
Arjuna — Śrīmad-bhāgavatam 1.9.39, Śrīmad-bhāgavatam 3.1.36
pro oslavení — Śrīmad-bhāgavatam 3.9.39
jménem Vijaya — Śrī caitanya-caritāmṛta Ādi 17.246
Vijaya — Śrī caitanya-caritāmṛta Madhya 3.153-155, Śrī caitanya-caritāmṛta Madhya 10.83, Śrī caitanya-caritāmṛta Madhya 11.90
odchod — Śrī caitanya-caritāmṛta Madhya 13.8
přivítání — Śrī caitanya-caritāmṛta Madhya 14.107
o vítězství — Śrī caitanya-caritāmṛta Antya 11.101
vijayā
Vijayā — Śrīmad-bhāgavatam 9.22.30-31
jméno Vijayā — Śrīmad-bhāgavatam 10.2.11-12
vítězství — Śrī caitanya-caritāmṛta Madhya 15.32