Skip to main content

Synonyma

vihāra-ajiram
místo smyslového požitku — Śrīmad-bhāgavatam 5.24.5
caitanya-vihāra
o zábavách Pána Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Ādi 7.170
zábavy Pána Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Antya 5.104-105
vihāra-sura-dīrghikā
Ganga protékající nebeskými planetami — Śrī caitanya-caritāmṛta Antya 1.191
eka-vihāra-ākula
plné nerušeného požitku — Śrīmad-bhāgavatam 5.24.10
karena vihāra
užívá si svých zábav. — Śrī caitanya-caritāmṛta Madhya 21.47
provádí své zábavy. — Śrī caitanya-caritāmṛta Madhya 22.8
užívají si života — Śrī caitanya-caritāmṛta Madhya 25.274
vihāra karite
věnovat se zábavám. — Śrī caitanya-caritāmṛta Madhya 13.24
nitya vihāra
věčné zábavy — Śrī caitanya-caritāmṛta Madhya 20.397
nityānandera vihāra
zábavy Pána Nityānandy Prabhua — Śrī caitanya-caritāmṛta Antya 6.100
saṅgama-vihāra
sdružování se s Kṛṣṇou a užívání si s Ním. — Śrī caitanya-caritāmṛta Madhya 8.218
vihāra-sthāna
místa pro zábavu — Śrīmad-bhāgavatam 3.23.21
sva-vihāra-tantram
soustava činností pro vlastní potěšení — Śrīmad-bhāgavatam 3.5.48
udyāna-vihāra
zábavy v zahradě — Śrī caitanya-caritāmṛta Antya 15.95
vṛndāvana-vihāra-varṇana
popis Jeho putování vrindávanským lesem. — Śrī caitanya-caritāmṛta Madhya 25.256
vihāra
při odpočinku — Bg. 11.41-42
místa zábav — Śrīmad-bhāgavatam 3.23.39
zábavy — Śrīmad-bhāgavatam 5.1.38, Śrī caitanya-caritāmṛta Ādi 4.27-28, Śrī caitanya-caritāmṛta Ādi 6.39, Śrī caitanya-caritāmṛta Ādi 7.18-19, Śrī caitanya-caritāmṛta Ādi 17.306, Śrī caitanya-caritāmṛta Antya 17.26
zábavami — Śrīmad-bhāgavatam 5.2.6
o požitek s rodinou — Śrīmad-bhāgavatam 5.13.12
v požitku ze sexu — Śrīmad-bhāgavatam 7.6.17-18
nevěstince — Śrīmad-bhāgavatam 9.10.17
blaženosti — Śrī caitanya-caritāmṛta Ādi 2.2
projevy — Śrī caitanya-caritāmṛta Ādi 2.60
zábavy. — Śrī caitanya-caritāmṛta Ādi 3.5, Śrī caitanya-caritāmṛta Ādi 3.6, Śrī caitanya-caritāmṛta Madhya 8.228
činnosti — Śrī caitanya-caritāmṛta Madhya 4.5
požitek — Śrī caitanya-caritāmṛta Madhya 14.117-118
při zábavě — Śrī caitanya-caritāmṛta Madhya 19.199-200
blažený požitek — Śrī caitanya-caritāmṛta Madhya 21.108
yat-vihāra
pro požitek manželky — Śrīmad-bhāgavatam 5.14.28
vihāra-yogaḥ
působení v zábavách hmotného stvoření, udržování a zničení — Śrīmad-bhāgavatam 6.9.34
yāvat vihāra-ādikam
přesně podle jejich vkusu a zálib — Śrīmad-bhāgavatam 10.13.19
vṛndāvana-vihāra
vrindávanské zábavy — Śrī caitanya-caritāmṛta Madhya 14.96