Skip to main content

Synonyma

mada-vihvala-akṣī
jejíž oči byly neklidné kvůli mladické pýše — Śrīmad-bhāgavatam 8.9.16-17
kanduka-vihvala-akṣīm
se vzrušenýma očima, jimiž sledovala míč — Śrīmad-bhāgavatam 3.22.17
bhaya- vihvalā
vystrašená — Śrīmad-bhāgavatam 8.22.19
bhaya-vihvala-īkṣaṇam
jenž měl v očích zoufalý pohled vyvolaný strachem ze své matky — Śrīmad-bhāgavatam 10.9.11
vihvala ha-ilā
byl dojatý — Śrī caitanya-caritāmṛta Madhya 15.67
ha-ilā vihvala
byl bez sebe. — Śrī caitanya-caritāmṛta Madhya 18.15
ztratil sám sebe. — Śrī caitanya-caritāmṛta Antya 11.58
preme ha-ilā vihvala
byl přemožen extází lásky. — Śrī caitanya-caritāmṛta Madhya 18.57
mada-vihvala
omámený — Śrīmad-bhāgavatam 8.2.23-24
praṇaya-vihvala
přemožen láskou — Śrī caitanya-caritāmṛta Madhya 16.104
prīti- vihvalā
téměř zmatená transcendentální blažeností. — Śrīmad-bhāgavatam 8.17.5
vihvala
vzrušené — Śrīmad-bhāgavatam 3.20.29
vzrušený — Śrīmad-bhāgavatam 5.8.15
koulející se — Śrīmad-bhāgavatam 5.25.7
přemoženým. — Śrī caitanya-caritāmṛta Ādi 4.123
unesen — Śrī caitanya-caritāmṛta Ādi 5.194
poblouzněný — Śrī caitanya-caritāmṛta Ādi 6.81
dojatý — Śrī caitanya-caritāmṛta Ādi 8.22, Śrī caitanya-caritāmṛta Antya 13.129
jakoby zmatený. — Śrī caitanya-caritāmṛta Ādi 9.51
přemožené. — Śrī caitanya-caritāmṛta Ādi 13.97
přemožená — Śrī caitanya-caritāmṛta Ādi 13.102, Śrī caitanya-caritāmṛta Madhya 3.167
zmatená — Śrī caitanya-caritāmṛta Ādi 13.103, Śrī caitanya-caritāmṛta Madhya 4.112
přemožen. — Śrī caitanya-caritāmṛta Ādi 13.107
extatický — Śrī caitanya-caritāmṛta Ādi 17.117
ohromení. — Śrī caitanya-caritāmṛta Ādi 17.119
zaplavený — Śrī caitanya-caritāmṛta Madhya 1.92, Śrī caitanya-caritāmṛta Madhya 3.130, Śrī caitanya-caritāmṛta Madhya 16.170
zkroušený — Śrī caitanya-caritāmṛta Madhya 1.125
zaplaveni — Śrī caitanya-caritāmṛta Madhya 1.186, Śrī caitanya-caritāmṛta Madhya 25.226
zmatený — Śrī caitanya-caritāmṛta Madhya 2.17
dojatí — Śrī caitanya-caritāmṛta Madhya 3.141
přemožený. — Śrī caitanya-caritāmṛta Madhya 4.143
ochromený — Śrī caitanya-caritāmṛta Madhya 8.302
přemožení. — Śrī caitanya-caritāmṛta Madhya 13.177
pomatený. — Śrī caitanya-caritāmṛta Madhya 19.78
přemožen — Śrī caitanya-caritāmṛta Antya 14.42
zmatený. — Śrī caitanya-caritāmṛta Antya 15.58
zachváceni — Śrī caitanya-caritāmṛta Antya 18.43
vihvala-ātmā
jehož mysl byla vzrušená — Śrīmad-bhāgavatam 8.12.22
ānande vihvala
zaplaven transcendentální extází — Śrī caitanya-caritāmṛta Antya 2.63
ohromený transcendentálním štěstím — Śrī caitanya-caritāmṛta Antya 7.76