Skip to main content

Synonyma

bahu-vidhāḥ
různé druhy — Bg. 4.32
bhavat-vidhāḥ
jako ty — Śrīmad-bhāgavatam 7.10.11, Śrī caitanya-caritāmṛta Madhya 20.57
catuḥ-vidhāḥ
čtyři druhy — Bg. 7.16, Śrī caitanya-caritāmṛta Madhya 24.94
živé bytosti zrozené z embrya, z vajíčka, z potu a ze semene — Śrīmad-bhāgavatam 2.10.37-40
dvi-vidhāḥ
pohyblivé a nehybné živé bytosti — Śrīmad-bhāgavatam 2.10.37-40
evam-vidhāḥ
takových — Śrīmad-bhāgavatam 5.26.37
pṛthak-vidhāḥ
různě uspořádané. — Bg. 10.4-5
tvat-vidhāḥ
osobnosti, jako jsi ty — Śrīmad-bhāgavatam 4.17.20
jako jsi ty — Śrīmad-bhāgavatam 7.11.4
vidhāḥ
jako — Śrīmad-bhāgavatam 1.13.10, Śrī caitanya-caritāmṛta Ādi 1.63, Śrī caitanya-caritāmṛta Madhya 10.12
druhy — Śrīmad-bhāgavatam 5.26.2