Skip to main content

Synonyma

asmat-vidhaḥ
jako my — Śrīmad-bhāgavatam 5.24.26
aṣṭa-vidhaḥ
osm druhů — Śrīmad-bhāgavatam 3.10.28-29
bahu-vidhaḥ
mnohé a různé — Śrīmad-bhāgavatam 3.29.7
bhavat-vidhaḥ
jako jsi ty — Śrīmad-bhāgavatam 3.14.12
bhavat- vidhaḥ
jako ty — Śrīmad-bhāgavatam 8.15.29
catuḥ-vidhaḥ
čtyři druhy. — Śrīmad-bhāgavatam 1.17.38
čtyř druhů živých bytostí — Śrīmad-bhāgavatam 8.5.32
daśa-vidhaḥ
deset druhů — Śrīmad-bhāgavatam 3.6.9, Śrīmad-bhāgavatam 3.7.23
dvi-vidhaḥ
dva druhy — Śrīmad-bhāgavatam 4.29.23-25
eka-vidhaḥ
jeden druh — Śrīmad-bhāgavatam 3.10.26
ekādaśa-vidhaḥ
jedenáct smyslů — Śrīmad-bhāgavatam 3.32.29
evam-vidhaḥ
takto — Bg. 11.53, Bg. 11.54, Śrīmad-bhāgavatam 5.1.35
evam vidhaḥ
tímto způsobem — Śrīmad-bhāgavatam 7.12.16
mat-vidhaḥ
osoba, jako jsem já — Śrīmad-bhāgavatam 6.7.35
nava-vidhaḥ
devíti různých druhů — Śrīmad-bhāgavatam 3.10.14
pañca-vidhaḥ
pět hmotných prvků — Śrīmad-bhāgavatam 3.32.29
* pañca-vidhaḥ
skládající se z pěti smyslů pro získávání poznání (očí, uší, nosu, jazyka a hmatu) — Śrīmad-bhāgavatam 10.2.27
tathā-vidhaḥ
stejného druhu (pošetilý kṛpaṇa, který neví, co je v jeho skutečném vlastním zájmu). — Śrīmad-bhāgavatam 6.9.49
dostávající tyto rady (od Vasudevy) — Śrīmad-bhāgavatam 10.1.44
tri-vidhaḥ
tří druhů — Bg. 17.7, Bg. 18.4, Bg. 18.18, Śrīmad-bhāgavatam 3.26.23-24
tři druhy — Śrīmad-bhāgavatam 3.10.14
ṣaṭ-vidhaḥ
šest druhů — Śrīmad-bhāgavatam 3.10.19
vidhaḥ
skupin — Śrīmad-bhāgavatam 3.10.21
jako. — Śrīmad-bhāgavatam 4.6.47