Skip to main content

Synonyma

viṣaya-tṛṣaḥ
dychtící po smyslovém požitku — Śrīmad-bhāgavatam 6.16.38
viṣaya-upapādanaiḥ
s činnostmi poskytujícími objekty pro uspokojení smyslů. — Śrīmad-bhāgavatam 7.7.38
viṣaya-uparaktaḥ
připoutaná k hmotnému štěstí, smyslovému požitku — Śrīmad-bhāgavatam 5.11.5
viṣaya-vacana
téma k vysvětlení — Śrī caitanya-caritāmṛta Madhya 25.99
viṣaya-vimukha
nezajímající se o státní záležitosti — Śrī caitanya-caritāmṛta Antya 2.88
viṣaya-viṣa
hmotného požitku, který je jako jed — Śrīmad-bhāgavatam 5.3.14
viṣaya
smyslové objekty — Bg. 15.2, Śrīmad-bhāgavatam 7.15.46
smyslových objektů — Bg. 18.38
prostředek — Śrīmad-bhāgavatam 1.8.13
hmotný požitek — Śrīmad-bhāgavatam 2.2.37, Śrī caitanya-caritāmṛta Madhya 22.39
ve věci — Śrīmad-bhāgavatam 3.33.1
hmotné štěstí — Śrīmad-bhāgavatam 4.7.28
smyslové předměty — Śrīmad-bhāgavatam 4.22.30
na místa — Śrīmad-bhāgavatam 4.25.45
hmotné záležitosti — Śrīmad-bhāgavatam 5.1.22
uspokojování smyslů — Śrīmad-bhāgavatam 5.1.37
ze spojení se smyslovým požitkem — Śrīmad-bhāgavatam 5.14.34
ve vztahu ke smyslovým předmětům — Śrī caitanya-caritāmṛta Ādi 3.96
smyslových předmětů — Śrī caitanya-caritāmṛta Ādi 3.97
objekt. — Śrī caitanya-caritāmṛta Ādi 4.132
hmotné — Śrī caitanya-caritāmṛta Ādi 8.83
smyslový požitek — Śrī caitanya-caritāmṛta Madhya 7.21
subjekt — Śrī caitanya-caritāmṛta Madhya 8.141
hmotné zaměstnání — Śrī caitanya-caritāmṛta Madhya 8.297
světské zaměstnání — Śrī caitanya-caritāmṛta Madhya 8.302
světských činností — Śrī caitanya-caritāmṛta Madhya 11.18
vládní služba — Śrī caitanya-caritāmṛta Madhya 11.19
hmotné věci — Śrī caitanya-caritāmṛta Madhya 16.238
představu hmotného požitku — Śrī caitanya-caritāmṛta Madhya 22.39
hmotného požitku — Śrī caitanya-caritāmṛta Antya 6.193, Śrī caitanya-caritāmṛta Antya 6.197, Śrī caitanya-caritāmṛta Antya 6.197
hmotného života — Śrī caitanya-caritāmṛta Antya 9.70
peněz — Śrī caitanya-caritāmṛta Antya 9.72
z hmotného bohatství — Śrī caitanya-caritāmṛta Antya 9.114
hmotné bohatství — Śrī caitanya-caritāmṛta Antya 9.137
viṣaya-ātmabhiḥ
pohroužení do hmotných potřeb — Śrīmad-bhāgavatam 1.15.47-48
viṣaya-ātmakaḥ
propadlý smyslovému požitku — Śrīmad-bhāgavatam 4.28.6
viṣaya-vāñchā
touha po hmotném zisku — Śrī caitanya-caritāmṛta Antya 9.73