Skip to main content

Synonyma

viṣṇu-māyayā
energií Viṣṇua — Śrīmad-bhāgavatam 3.10.12
viṣṇu-māyā-upabṛṁhitaḥ
schopný díky iluzorní energii Pána Viṣṇua — Śrīmad-bhāgavatam 6.5.1
viṣṇu-mūrti
Božstvo Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 9.221
Pán Viṣṇu — Śrī caitanya-caritāmṛta Madhya 20.229
viṣṇu-naivedya
jídlo obětované Pánu Viṣṇuovi — Śrī caitanya-caritāmṛta Ādi 14.39
viṣṇu-nindā
pomlouvat Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 7.115
viṣṇu-vaiṣṇava-nindā
pomlouvání Pána Viṣṇua nebo Jeho oddaného — Śrī caitanya-caritāmṛta Madhya 22.120
viṣṇu-nāma
svaté jméno Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 6.95
viṣṇu-padam
planeta zvaná Vaikuṇṭhaloka nebo Viṣṇuloka — Śrīmad-bhāgavatam 4.12.25
lotosové nohy Pána Viṣṇua — Śrīmad-bhāgavatam 5.17.1
viṣṇu-pāda-padme
v lotosových nohách Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 16.80
viṣṇu-padyām
na břeh Gangy (která emanuje z lotosových nohou Pána Viṣṇua) — Śrīmad-bhāgavatam 1.19.7
viṣṇu-padyāḥ
lotosových nohou Viṣṇua — Śrīmad-bhāgavatam 2.3.23
viṣṇu-pakṣaiḥ
kteří jsou na straně Viṣṇua — Śrīmad-bhāgavatam 7.5.7
viṣṇu-pakṣān
polobohy, kteří mají Pána Viṣṇua vždy na své straně — Śrīmad-bhāgavatam 10.8.18
viṣṇu-vrata-parāyaṇaḥ
který byl prvotřídním vaiṣṇavou, vždy zapojeným do služby Pánu. — Śrīmad-bhāgavatam 8.4.7
viṣṇu-patni
ó manželko Pána Viṣṇua — Śrīmad-bhāgavatam 6.19.6
viṣṇu-patnyā
manželkou Pána Viṣṇua, bohyní štěstí. — Śrīmad-bhāgavatam 6.13.17
viṣṇu-prajāyāḥ
té, která porodila Osobnost Božství — Śrīmad-bhāgavatam 3.1.33
viṣṇu-prāṇāḥ
jejichž životem je Pán Viṣṇu — Śrīmad-bhāgavatam 7.2.9
viṣṇu-prīte
pro uspokojení Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 13.120
viṣṇu-purāṇa-ādi
Viṣṇu Purāṇa a další PurāṇyŚrī caitanya-caritāmṛta Ādi 7.117
viṣṇu-purī
Viṣṇu Purī — Śrī caitanya-caritāmṛta Ādi 9.13-15
viṣṇu-pāda-utpatti
její původ v lotosových nohách Pána — Śrī caitanya-caritāmṛta Ādi 16.83
viṣṇu-pādaḥ
lotosové nohy Pána Viṣṇua. — Śrīmad-bhāgavatam 3.31.21
pālayitā viṣṇu
udržovatel, Pán Viṣṇu — Śrī caitanya-caritāmṛta Ādi 5.111
viṣṇu-pārṣada
společníky Pána Viṣṇua — Śrīmad-bhāgavatam 8.21.25
viṣṇu-pārṣadau
společníci Viṣṇua, střežící vstupní bránu. — Śrīmad-bhāgavatam 7.1.47
viṣṇu-pārṣadāḥ
důvěrní společníci Pána Viṣṇua (na Vaikuṇṭhalokách) — Śrīmad-bhāgavatam 7.8.37-39
śrī-viṣṇu-pārṣadāḥ ūcuḥ
společníci Pána Viṣṇua na Vaikuṇṭhaloce pravili — Śrīmad-bhāgavatam 7.8.56
viṣṇu-pāśe
Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 3.164
viṣṇu-rātam
Parīkṣitovi Mahārājovi, jenž byl neustále pod ochranou Viṣṇua — Śrīmad-bhāgavatam 10.1.14
viṣṇu-rātaḥ
ochraňovaný Viṣṇuem, Osobností Božství — Śrīmad-bhāgavatam 1.12.17
Mahārāja Parīkṣit (jehož vždy chrání Pán Viṣṇu) — Śrīmad-bhāgavatam 1.19.29
viṣṇu-rātena
Mahārājem Parīkṣitem — Śrīmad-bhāgavatam 2.8.27
Mahārājem Parīkṣitem, známým jako Viṣṇurāta — Śrīmad-bhāgavatam 8.24.4
viṣṇu-rūpa
podoba Pána Viṣṇua — Śrī caitanya-caritāmṛta Ādi 5.104
Pán Kṛṣṇa v podobě Viṣṇua — Śrī caitanya-caritāmṛta Madhya 20.289
viṣṇu-rūpe
v podobě Pána Viṣṇua — Śrī caitanya-caritāmṛta Madhya 20.314
viṣṇu-samarpaṇa
obětování Pánu Viṣṇuovi — Śrī caitanya-caritāmṛta Madhya 3.41