Skip to main content

Synonyma

brahma-viṣṇu-śiva- abhidhām
jako Pán Brahmā, Pán Viṣṇu nebo Pán Śiva. — Śrīmad-bhāgavatam 8.7.23
viṣṇu-arcana- ādṛtaḥ
uctívání Pána Viṣṇua s velkou vírou a oddaností — Śrīmad-bhāgavatam 8.16.46
viṣṇu-bhaktānām
od oddaných Viṣṇua — Śrīmad-bhāgavatam 6.17.40
viṣṇu-cakra- upatāpitaḥ
spalovaný žárem Viṣṇuova disku — Śrīmad-bhāgavatam 9.4.55
viṣṇu-cakram
zbraň Pána Viṣṇua — Śrīmad-bhāgavatam 9.5.12
viṣṇu-datta
ó Mahārāji Parīkṣite — Śrīmad-bhāgavatam 5.3.20
ó Mahārāji Parīkṣite, jehož ochránil Pán Viṣṇu — Śrīmad-bhāgavatam 5.9.20
viṣṇu-dattena
které obdržel od Pána Viṣṇua — Śrīmad-bhāgavatam 6.17.4-5
viṣṇu-śakti-dhṛk
zplnomocněný Pánem Viṣṇuem — Śrīmad-bhāgavatam 9.7.3
viṣṇu-dūtāḥ
služebníci Pána Viṣṇua — Śrīmad-bhāgavatam 6.1.31
viṣṇu-gadā
kyj Pána Viṣṇua — Śrīmad-bhāgavatam 8.20.31
viṣṇu-gatim
poznání o Viṣṇuovi — Śrīmad-bhāgavatam 1.18.23
viṣṇu-gāthāḥ
vyprávění o skutcích Viṣṇua. — Śrīmad-bhāgavatam 1.19.15
viṣṇu-jana
oddaní Pána — Śrīmad-bhāgavatam 1.7.11
viṣṇu-kṛtyān
povinnosti, které mají vůči Pánu Viṣṇuovi. — Śrīmad-bhāgavatam 6.3.29
viṣṇu-loke
v duchovním světě — Śrīmad-bhāgavatam 6.2.47-48
viṣṇu-mayam
expanze Vāsudevy, Viṣṇua — Śrīmad-bhāgavatam 10.13.19
viṣṇu-mitraḥ
muž jménem Viṣṇumitra — Śrīmad-bhāgavatam 5.14.24
viṣṇu-māyayā
energií Viṣṇua — Śrīmad-bhāgavatam 3.10.12
viṣṇu-māyā-upabṛṁhitaḥ
schopný díky iluzorní energii Pána Viṣṇua — Śrīmad-bhāgavatam 6.5.1
viṣṇu-padam
planeta zvaná Vaikuṇṭhaloka nebo Viṣṇuloka — Śrīmad-bhāgavatam 4.12.25
lotosové nohy Pána Viṣṇua — Śrīmad-bhāgavatam 5.17.1
viṣṇu-padyām
na břeh Gangy (která emanuje z lotosových nohou Pána Viṣṇua) — Śrīmad-bhāgavatam 1.19.7
viṣṇu-padyāḥ
lotosových nohou Viṣṇua — Śrīmad-bhāgavatam 2.3.23
viṣṇu-pakṣaiḥ
kteří jsou na straně Viṣṇua — Śrīmad-bhāgavatam 7.5.7
viṣṇu-pakṣān
polobohy, kteří mají Pána Viṣṇua vždy na své straně — Śrīmad-bhāgavatam 10.8.18
viṣṇu-vrata-parāyaṇaḥ
který byl prvotřídním vaiṣṇavou, vždy zapojeným do služby Pánu. — Śrīmad-bhāgavatam 8.4.7
viṣṇu-patni
ó manželko Pána Viṣṇua — Śrīmad-bhāgavatam 6.19.6
viṣṇu-patnyā
manželkou Pána Viṣṇua, bohyní štěstí. — Śrīmad-bhāgavatam 6.13.17
viṣṇu-prajāyāḥ
té, která porodila Osobnost Božství — Śrīmad-bhāgavatam 3.1.33
viṣṇu-prāṇāḥ
jejichž životem je Pán Viṣṇu — Śrīmad-bhāgavatam 7.2.9
viṣṇu-pādaḥ
lotosové nohy Pána Viṣṇua. — Śrīmad-bhāgavatam 3.31.21
viṣṇu-pārṣada
společníky Pána Viṣṇua — Śrīmad-bhāgavatam 8.21.25
viṣṇu-pārṣadau
společníci Viṣṇua, střežící vstupní bránu. — Śrīmad-bhāgavatam 7.1.47
viṣṇu-pārṣadāḥ
důvěrní společníci Pána Viṣṇua (na Vaikuṇṭhalokách) — Śrīmad-bhāgavatam 7.8.37-39
śrī-viṣṇu-pārṣadāḥ ūcuḥ
společníci Pána Viṣṇua na Vaikuṇṭhaloce pravili — Śrīmad-bhāgavatam 7.8.56
viṣṇu-rātam
Parīkṣitovi Mahārājovi, jenž byl neustále pod ochranou Viṣṇua — Śrīmad-bhāgavatam 10.1.14
viṣṇu-rātaḥ
ochraňovaný Viṣṇuem, Osobností Božství — Śrīmad-bhāgavatam 1.12.17
Mahārāja Parīkṣit (jehož vždy chrání Pán Viṣṇu) — Śrīmad-bhāgavatam 1.19.29
viṣṇu-rātena
Mahārājem Parīkṣitem — Śrīmad-bhāgavatam 2.8.27