Skip to main content

Synonyma

viṣṇu viśva-dhāma
Pán Viṣṇu, sídlo všech vesmírů. — Śrī caitanya-caritāmṛta Ādi 5.76
viśva-sṛjam ekam
který sám stvořil tento vesmír — Śrī caitanya-caritāmṛta Madhya 25.36
viśva haya
pochází vesmírný projev — Śrī caitanya-caritāmṛta Madhya 25.51
viśva-janīna
pro dobro všech — Śrī caitanya-caritāmṛta Madhya 17.210
viśva-sṛṣṭi kare
tvoří tento hmotný svět — Śrī caitanya-caritāmṛta Ādi 6.14-15
viśva-mohaḥ
ten, který okouzluje celý vesmír — Śrī caitanya-caritāmṛta Madhya 17.216
viśva-rūpa
vesmírnou podobu Pána — Śrī caitanya-caritāmṛta Ādi 17.10
vesmírnou podobu — Śrī caitanya-caritāmṛta Madhya 19.198
sarva-viśva
všech vesmírů — Śrī caitanya-caritāmṛta Ādi 7.128
viśva-sṛjam
stvořitel vesmírného projevu — Śrīmad-bhāgavatam 3.9.3, Śrī caitanya-caritāmṛta Antya 5.124-125
viśva-sṛṣṭi-ādi
stvoření, udržování a ničení vesmírného projevu — Śrī caitanya-caritāmṛta Madhya 20.361
viśva-udyāne
v zahradě vesmíru — Śrī caitanya-caritāmṛta Madhya 25.276
viśva-utpatti
stvoření hmotného vesmírného projevu — Śrī caitanya-caritāmṛta Ādi 5.46
viśva
vesmíry — Śrī caitanya-caritāmṛta Ādi 2.99
svět — Śrī caitanya-caritāmṛta Ādi 3.34
celý svět — Śrī caitanya-caritāmṛta Ādi 7.163
celý vesmír — Śrī caitanya-caritāmṛta Ādi 9.7
celý vesmírný projev — Śrī caitanya-caritāmṛta Madhya 6.143