Skip to main content

Synonyma

madhura-aiśvarya-viśeṣa-śālini
zvláště bohatstvím milostné lásky — Śrī caitanya-caritāmṛta Madhya 21.45
kṛṣṇa-rāmera aṁśa-viśeṣa
příslušné expanze Pána Kṛṣṇy a Pána Balarāmy — Śrī caitanya-caritāmṛta Ādi 5.153
sva-aṅga-viśeṣa-ābhāsa-rūpe
v podobě určitého stínu svého vlastního těla — Śrī caitanya-caritāmṛta Madhya 20.273
aṅgera viśeṣa
určité části — Śrī caitanya-caritāmṛta Antya 1.187
bhāva-viśeṣa
transcendentální postavení. — Śrī caitanya-caritāmṛta Antya 8.35
buddhi-viśeṣa
určitý druh inteligence — Śrī caitanya-caritāmṛta Madhya 24.186
viśeṣa-jñāna
specifické poznání — Śrī caitanya-caritāmṛta Ādi 2.81
rasa-viśeṣa
o určité náladě — Śrī caitanya-caritāmṛta Madhya 14.116
rasera viśeṣa
konkrétní pokyny o transcendentálních náladách. — Śrī caitanya-caritāmṛta Antya 1.89
viśeṣa-rūpe
a konkrétně — Śrī caitanya-caritāmṛta Ādi 1.23
sa-viśeṣa
plné rozmanitosti. — Śrī caitanya-caritāmṛta Ādi 5.34
v osobnosti — Śrī caitanya-caritāmṛta Madhya 6.144
osobní — Śrī caitanya-caritāmṛta Madhya 6.151
osobního Boha — Śrī caitanya-caritāmṛta Madhya 18.189
viśeṣa sambhāra
velkolepě — Śrī caitanya-caritāmṛta Madhya 14.108
svāda-viśeṣa
určitých chutí — Śrī caitanya-caritāmṛta Ādi 4.45
rozličných chutí — Śrī caitanya-caritāmṛta Madhya 8.84
tāhāra viśeṣa
zvláště o tomto tématu. — Śrī caitanya-caritāmṛta Antya 1.183
vikāra-viśeṣa
s určitým transformačním činidlem — Śrī caitanya-caritāmṛta Madhya 20.310
viśeṣa
konkrétní — Śrī caitanya-caritāmṛta Ādi 1.83
různorodost. — Śrī caitanya-caritāmṛta Ādi 2.13
konkrétní. — Śrī caitanya-caritāmṛta Ādi 3.48
zvláštní pozornost — Śrī caitanya-caritāmṛta Ādi 13.86
zvláštnosti — Śrī caitanya-caritāmṛta Ādi 16.109, Śrī caitanya-caritāmṛta Madhya 1.9
zvláštní — Śrī caitanya-caritāmṛta Ādi 17.316
zvláště. — Śrī caitanya-caritāmṛta Ādi 17.327, Śrī caitanya-caritāmṛta Madhya 12.63
zvláštní podrobnosti — Śrī caitanya-caritāmṛta Madhya 1.11-12
upřesnění — Śrī caitanya-caritāmṛta Madhya 9.31
zvláštní. — Śrī caitanya-caritāmṛta Madhya 11.21
zvláštní události — Śrī caitanya-caritāmṛta Madhya 16.83
vyznačující se — Śrī caitanya-caritāmṛta Madhya 23.5
veškeré podrobnosti. — Śrī caitanya-caritāmṛta Antya 6.238
příslušný — Śrī caitanya-caritāmṛta Antya 9.47
konkrétně. — Śrī caitanya-caritāmṛta Antya 13.80
ānanda-viśeṣa
zvláštní radost. — Śrī caitanya-caritāmṛta Ādi 4.235
śarīra-viśeṣa
další určité transcendentální tělo — Śrī caitanya-caritāmṛta Ādi 6.10