Skip to main content

Synonyma

kari' veśa-antara
poté, co si vzal jiné šaty. — Śrī caitanya-caritāmṛta Madhya 16.161
anya veśa
jiné oblečení — Śrī caitanya-caritāmṛta Madhya 13.146
varṇa-veśa-bheda
rozdíly v oblečení a barvě pleti — Śrī caitanya-caritāmṛta Madhya 20.187
veśa dhari'
když se takto oblékly — Śrī caitanya-caritāmṛta Ādi 13.105
poté, co se přestrojily — Śrī caitanya-caritāmṛta Madhya 1.268
nanda-veśa dhari'
v oděvu Nandy Mahārāje — Śrī caitanya-caritāmṛta Madhya 15.19
hindu-veśa dhari'
poté, co se oblékl jako hinduista — Śrī caitanya-caritāmṛta Madhya 16.178
su-veśa dhariyā
poté, co se přitažlivě oblékla — Śrī caitanya-caritāmṛta Antya 3.109
divya-veśa-ādaraḥ
dychtění po prvotřídním oblečení — Śrī caitanya-caritāmṛta Antya 1.165
gopa-veśa
oblečení jako pasáčci — Śrī caitanya-caritāmṛta Ādi 11.21
v oblečení pasáčka krav — Śrī caitanya-caritāmṛta Ādi 17.279
oblečení pasáčka — Śrī caitanya-caritāmṛta Madhya 1.79, Śrī caitanya-caritāmṛta Madhya 20.177, Śrī caitanya-caritāmṛta Madhya 21.101
oblečený jako pasáček krav — Śrī caitanya-caritāmṛta Madhya 1.146, Śrī caitanya-caritāmṛta Madhya 13.129
gopa-veśa hailā
oblékl se jako pasáček krav — Śrī caitanya-caritāmṛta Madhya 15.17
kṣatriya-veśa
oblečení kṣatriyiŚrī caitanya-caritāmṛta Madhya 20.177
rāja-veśa
královský šat — Śrī caitanya-caritāmṛta Madhya 1.79, Śrī caitanya-caritāmṛta Madhya 14.5
královské šaty. — Śrī caitanya-caritāmṛta Madhya 11.55
oblečený jako princ — Śrī caitanya-caritāmṛta Madhya 13.129
sat-veśa
hezké oblečení — Śrī caitanya-caritāmṛta Ādi 17.4
vanya-veśa
lesní oděvy — Śrī caitanya-caritāmṛta Antya 18.101
veśa
oblečení — Śrī caitanya-caritāmṛta Ādi 17.5, Śrī caitanya-caritāmṛta Madhya 1.182, Śrī caitanya-caritāmṛta Madhya 20.208