Skip to main content

Synonyma

vaśa-anugaḥ
hnaný. — Śrīmad-bhāgavatam 6.9.3
bhakta-vaśa
podřízený oddaným — Śrī caitanya-caritāmṛta Ādi 7.145
podmaněný oddaným — Śrī caitanya-caritāmṛta Madhya 19.229
daiva-vaśa-gaḥ
pod vládou Osobnosti Božství — Śrīmad-bhāgavatam 3.28.38
gandha-vaśa
pod vládu vůně — Śrī caitanya-caritāmṛta Antya 19.97
vaśa-gatam
pod její vládou — Śrīmad-bhāgavatam 4.26.26
sva-karma-vaśa-gām
jako výsledek plodonosných činností — Śrīmad-bhāgavatam 9.19.3
tat-vaśa-gāḥ
pod jeho kontrolou — Śrīmad-bhāgavatam 6.14.20
vaśa haya
bude uspokojena — Śrī caitanya-caritāmṛta Madhya 20.136
je ovládnut — Śrī caitanya-caritāmṛta Madhya 24.29
prema-vaśa hañā
jelikož je přemožen touto láskou — Śrī caitanya-caritāmṛta Antya 2.81
vaśa kaila
domluvil se — Śrī caitanya-caritāmṛta Antya 6.34
kare vaśa
pokoří. — Śrī caitanya-caritāmṛta Ādi 4.261
vaśa karibena
naklonit si — Śrī caitanya-caritāmṛta Ādi 3.103
manyu-vaśa
podléhající hněvu — Śrīmad-bhāgavatam 2.7.39
mora vaśa
pod Mojí kontrolou — Śrī caitanya-caritāmṛta Antya 2.124
māyā-vaśa
podřízený vlivu māyiŚrī caitanya-caritāmṛta Madhya 6.162
tāṅra prema-vaśa
podmaněný její láskou — Śrī caitanya-caritāmṛta Madhya 15.49
prema-vaśa
přemožený láskyplnou službou — Śrī caitanya-caritāmṛta Antya 2.81
rasera vaśa
závislým na chuti. — Śrī caitanya-caritāmṛta Antya 6.225
sneha-vaśa
zavázaný náklonností — Śrī caitanya-caritāmṛta Madhya 10.139
ovládaný láskou a náklonností — Śrī caitanya-caritāmṛta Madhya 12.28
tomāra vaśa
pod Tvojí vládou. — Śrī caitanya-caritāmṛta Antya 1.205
vaśa-vartinaḥ
plně pod tvou kontrolou. — Śrīmad-bhāgavatam 6.14.19
vaśa-vartinyā
jedná pod vládou — Śrīmad-bhāgavatam 5.14.1
vaśa
pod vládu — Śrīmad-bhāgavatam 4.31.20
pod kontrolu. — Śrī caitanya-caritāmṛta Ādi 1.100
podmaněn. — Śrī caitanya-caritāmṛta Ādi 3.11
ovládán — Śrī caitanya-caritāmṛta Ādi 4.18
podřízeným. — Śrī caitanya-caritāmṛta Ādi 4.246
podmaněné — Śrī caitanya-caritāmṛta Ādi 10.107
potěšený — Śrī caitanya-caritāmṛta Ādi 17.75
k potěšení — Śrī caitanya-caritāmṛta Ādi 17.75
spokojeného — Śrī caitanya-caritāmṛta Ādi 17.77
pod vládou. — Śrī caitanya-caritāmṛta Ādi 17.301
byl zavázán. — Śrī caitanya-caritāmṛta Madhya 2.78
zavázaný — Śrī caitanya-caritāmṛta Madhya 4.137, Śrī caitanya-caritāmṛta Madhya 4.173
ovládnutý — Śrī caitanya-caritāmṛta Madhya 7.29
pod dohledem — Śrī caitanya-caritāmṛta Madhya 8.88
zavázán. — Śrī caitanya-caritāmṛta Madhya 15.68