Skip to main content

Synonyma

acetana-vat
téměř v bezvědomí — Śrī caitanya-caritāmṛta Madhya 14.134
alaṅkāra-vat
s ozdobami (metaforami, přirovnáními atd.) — Śrī caitanya-caritāmṛta Ādi 16.71
avikāra-vat
beze změny. — Śrī caitanya-caritāmṛta Madhya 24.72
sva-citta-vat
jako své srdce — Śrī caitanya-caritāmṛta Madhya 12.1
daṇḍa-vat
jako tyč — Śrīmad-bhāgavatam 4.1.24, Śrīmad-bhāgavatam 6.4.40, Śrīmad-bhāgavatam 6.9.29-30, Śrīmad-bhāgavatam 6.19.10, Śrī caitanya-caritāmṛta Madhya 3.140, Śrī caitanya-caritāmṛta Madhya 8.19
jako tyče — Śrī caitanya-caritāmṛta Madhya 10.48, Śrī caitanya-caritāmṛta Madhya 19.46
daṇḍa-vat hailā
padl celým tělem na zem, aby se poklonil — Śrī caitanya-caritāmṛta Madhya 10.118
paḍe daṇḍa-vat hañā
padl na zem jako tyč. — Śrī caitanya-caritāmṛta Madhya 24.271
duḥkha-vat
stejně jako štěstí a neštěstí — Śrī caitanya-caritāmṛta Madhya 24.169
dviṣat-vat
jako nepřítele — Śrī caitanya-caritāmṛta Madhya 10.145
rāmāḥ iti-vat
takto je jedním rāmou označeno mnoho rāmů.Śrī caitanya-caritāmṛta Madhya 24.151
mala-vat
jako výkalů — Śrī caitanya-caritāmṛta Madhya 23.25, Śrī caitanya-caritāmṛta Antya 6.137
punar-ukta-vat
opakování stejného slova — Śrī caitanya-caritāmṛta Ādi 16.73
pūrva-vat
jako předtím — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, Śrī caitanya-caritāmṛta Madhya 8.10, Śrī caitanya-caritāmṛta Madhya 9.7-8, Śrī caitanya-caritāmṛta Madhya 14.245, Śrī caitanya-caritāmṛta Madhya 25.223, Śrī caitanya-caritāmṛta Antya 7.3, Śrī caitanya-caritāmṛta Antya 8.83, Śrī caitanya-caritāmṛta Antya 15.58, Śrī caitanya-caritāmṛta Antya 15.59
jako dříve — Śrīmad-bhāgavatam 6.19.22, Śrīmad-bhāgavatam 8.22.14, Śrī caitanya-caritāmṛta Madhya 8.8, Śrī caitanya-caritāmṛta Madhya 20.348, Śrī caitanya-caritāmṛta Antya 6.242, Śrī caitanya-caritāmṛta Antya 7.72, Śrī caitanya-caritāmṛta Antya 10.104, Śrī caitanya-caritāmṛta Antya 10.104, Śrī caitanya-caritāmṛta Antya 12.43, Śrī caitanya-caritāmṛta Antya 12.61, Śrī caitanya-caritāmṛta Antya 12.61, Śrī caitanya-caritāmṛta Antya 16.4, Śrī caitanya-caritāmṛta Antya 18.8
stejně jako v minulém roce — Śrī caitanya-caritāmṛta Madhya 16.48
jako v minulém roce — Śrī caitanya-caritāmṛta Madhya 16.49
jako minulý rok — Śrī caitanya-caritāmṛta Madhya 16.54, Śrī caitanya-caritāmṛta Madhya 16.69
jak je zmíněno výše — Śrī caitanya-caritāmṛta Madhya 24.162
jako v minulosti — Śrī caitanya-caritāmṛta Antya 10.105, Śrī caitanya-caritāmṛta Antya 13.119
stejně jako dříve — Śrī caitanya-caritāmṛta Antya 12.42
unmattaka-vat
jako bláznivé — Śrī caitanya-caritāmṛta Madhya 25.130
unmāda-vat
jako blázen — Śrī caitanya-caritāmṛta Ādi 7.94, Śrī caitanya-caritāmṛta Madhya 9.262, Śrī caitanya-caritāmṛta Madhya 23.41, Śrī caitanya-caritāmṛta Madhya 25.141, Śrī caitanya-caritāmṛta Antya 3.179
vat
jako — Śrīmad-bhāgavatam 1.19.1, Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.22.39, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 6.17.30, Śrīmad-bhāgavatam 7.15.63, Śrīmad-bhāgavatam 8.6.20, Śrī caitanya-caritāmṛta Madhya 22.163, Śrī caitanya-caritāmṛta Madhya 22.163
jako když — Śrī caitanya-caritāmṛta Madhya 14.197
ākāśa-vat
jako prostor — Śrī caitanya-caritāmṛta Madhya 25.130