Skip to main content

Synonyma

vāsudeva-kalā anantaḥ
úplná expanze Pána Kṛṣṇy známá jako Anantadeva či Saṅkarṣaṇa Ananta, všeprostupující inkarnace Nejvyššího Pána — Śrīmad-bhāgavatam 10.1.24
vasudeva-anuja
mladších bratrů Vasudevy — Śrīmad-bhāgavatam 9.24.25
vāsudeva-anumoditaḥ
s potvrzením Pána Śrī Kṛṣṇy — Śrīmad-bhāgavatam 1.9.49
vāsudeva- aṁśam
inkarnace Vāsudevy, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 9.15.14
vāsudeva-aṁśaḥ
expanze Vāsudeva — Śrīmad-bhāgavatam 6.6.8
inkarnace Pána Vāsudevy — Śrīmad-bhāgavatam 9.17.4
vāsudeva-aṅghri
lotosové nohy Pána — Śrīmad-bhāgavatam 1.15.29
vasudeva-gehe
v domě Vasudeva — Śrīmad-bhāgavatam 3.2.16
vasudeva-gṛhe
v domě Vasudevy (který se měl stát otcem Kṛṣṇy po Jeho zjevení) — Śrīmad-bhāgavatam 10.1.23
vāsudeva-kathā
vyprávění o Osobnosti Božství, Vāsudevovi — Śrīmad-bhāgavatam 3.13.1
vāsudeva-kathā-praśnaḥ
dotazy týkající se zábav a vlastností Vāsudevy, Kṛṣṇy — Śrīmad-bhāgavatam 10.1.16
vāsudeva-kathāyām
k naslouchání námětům o Vāsudevovi, Kṛṣṇovi — Śrīmad-bhāgavatam 10.1.15
vāsudeva-ukta-kāriṇaḥ
kteří jsou neustále připraveni vykonávat pokyny Pána Vāsudeva (jakožto osobní společníci Pána Viṣṇua, kteří získali osvobození sālokya) — Śrīmad-bhāgavatam 6.1.37
vasudeva-nārada-saṁvādam
během rozhovoru mezi Vasudevem a Nāradou — Śrīmad-bhāgavatam 5.4.11-12
vāsudeva-parāyaṇaḥ
ten, kdo je oddaným Pána Kṛṣṇy. — Śrīmad-bhāgavatam 4.24.74
být jednoduše oddaným Pána Vāsudeva. — Śrīmad-bhāgavatam 8.16.49
vasudeva-pracoditaḥ
na popud Vasudevy. — Śrīmad-bhāgavatam 10.8.1
vasudeva-vacaḥ
slova, jež pronesl Vasudeva, když byl Nanda Mahārāja v Mathuře — Śrīmad-bhāgavatam 10.7.33
vasudeva
Vasudeva — Śrīmad-bhāgavatam 4.3.23
vasudeva-ādyāḥ
v čele s Vasudevou — Śrīmad-bhāgavatam 10.1.62-63
vāsudeva
vztahující se na Vāsudeva — Śrīmad-bhāgavatam 1.2.16
Osobnost Božství — Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 3.12.5
o Pánu Kṛṣṇovi — Śrīmad-bhāgavatam 1.18.9
Pán Kṛṣṇa — Śrīmad-bhāgavatam 2.3.16, Śrīmad-bhāgavatam 3.1.25
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 3.7.12
Pán Vāsudeva — Śrīmad-bhāgavatam 3.8.4, Śrī caitanya-caritāmṛta Ādi 5.24, Śrī caitanya-caritāmṛta Madhya 20.253
s Vāsudevem — Śrīmad-bhāgavatam 3.22.36
do Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 3.33.29
Pánu Kṛṣṇovi — Śrīmad-bhāgavatam 4.17.8
k Pánu Kṛṣṇovi, všeprostupující Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 6.1.15
Pán Vāsudeva, Śrī Kṛṣṇa — Śrīmad-bhāgavatam 6.9.33
Pánu Vāsudevovi — Śrīmad-bhāgavatam 7.14.2
Nejvyšší Osobnosti Božství, Kṛṣṇy — Śrīmad-bhāgavatam 8.10.1
Kṛṣṇa — Śrīmad-bhāgavatam 9.9.49
vāsudeva-śaraṇāḥ
duše odevzdané Pánu Vāsudevovi — Śrīmad-bhāgavatam 2.7.19
vāsudeva-ākhyam
jménem vāsudevaŚrīmad-bhāgavatam 3.26.21
vāsudeva-ākhye
známá jako Bhagavān Vāsudeva — Śrīmad-bhāgavatam 5.16.3