Skip to main content

Synonyma

vāsudeva-amṛta-prada
ten, který dal nektar Vāsudevovi — Śrī caitanya-caritāmṛta Madhya 7.150
vāsudeva-kalā anantaḥ
úplná expanze Pána Kṛṣṇy známá jako Anantadeva či Saṅkarṣaṇa Ananta, všeprostupující inkarnace Nejvyššího Pána — Śrīmad-bhāgavatam 10.1.24
vasudeva-anuja
mladších bratrů Vasudevy — Śrīmad-bhāgavatam 9.24.25
vāsudeva-anumoditaḥ
s potvrzením Pána Śrī Kṛṣṇy — Śrīmad-bhāgavatam 1.9.49
vāsudeva- aṁśam
inkarnace Vāsudevy, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 9.15.14
vāsudeva-aṁśaḥ
expanze Vāsudeva — Śrīmad-bhāgavatam 6.6.8
inkarnace Pána Vāsudevy — Śrīmad-bhāgavatam 9.17.4
vāsudeva-aṅghri
lotosové nohy Pána — Śrīmad-bhāgavatam 1.15.29
vāsudeva datta
Vāsudeva Datta — Śrī caitanya-caritāmṛta Ādi 10.41, Śrī caitanya-caritāmṛta Madhya 10.81, Śrī caitanya-caritāmṛta Madhya 11.87
vāsudeva-datta
Vāsudeva Datta — Śrī caitanya-caritāmṛta Madhya 14.98, Śrī caitanya-caritāmṛta Antya 10.9-11
vāsudeva dattera
Vāsudevy Datty — Śrī caitanya-caritāmṛta Ādi 12.57
vāsudeva-dattera
o Vāsudevu Dattu — Śrī caitanya-caritāmṛta Madhya 15.93
Vāsudevy Datty — Śrī caitanya-caritāmṛta Antya 6.161, Śrī caitanya-caritāmṛta Antya 10.121
vasudeva-devakīra
Vasudevy a Devakī — Śrī caitanya-caritāmṛta Madhya 19.196
vasudeva-gehe
v domě Vasudeva — Śrīmad-bhāgavatam 3.2.16
vāsudeva ghoṣa
Vāsudeva Ghoṣa — Śrī caitanya-caritāmṛta Ādi 10.118
vāsudeva-ghoṣa
Vāsudeva Ghoṣa — Śrī caitanya-caritāmṛta Madhya 13.43
vasudeva-gṛhe
v domě Vasudevy (který se měl stát otcem Kṛṣṇy po Jeho zjevení) — Śrīmad-bhāgavatam 10.1.23
vāsudeva-gṛhe
do domu Vāsudevy Datty — Śrī caitanya-caritāmṛta Madhya 16.206
vāsudeva-kathā
vyprávění o Osobnosti Božství, Vāsudevovi — Śrīmad-bhāgavatam 3.13.1
vāsudeva-kathā-praśnaḥ
dotazy týkající se zábav a vlastností Vāsudevy, Kṛṣṇy — Śrīmad-bhāgavatam 10.1.16
vāsudeva-kathāyām
k naslouchání námětům o Vāsudevovi, Kṛṣṇovi — Śrīmad-bhāgavatam 10.1.15
vāsudeva-ukta-kāriṇaḥ
kteří jsou neustále připraveni vykonávat pokyny Pána Vāsudeva (jakožto osobní společníci Pána Viṣṇua, kteří získali osvobození sālokya) — Śrīmad-bhāgavatam 6.1.37
vāsudeva nistāra
osvobození Vāsudevy. — Śrī caitanya-caritāmṛta Madhya 25.248
vāsudeva-nāma
jménem Vāsudeva — Śrī caitanya-caritāmṛta Madhya 7.136
vasudeva-nārada-saṁvādam
během rozhovoru mezi Vasudevem a Nāradou — Śrīmad-bhāgavatam 5.4.11-12
vāsudeva-parāyaṇaḥ
ten, kdo je oddaným Pána Kṛṣṇy. — Śrīmad-bhāgavatam 4.24.74
být jednoduše oddaným Pána Vāsudeva. — Śrīmad-bhāgavatam 8.16.49
vasudeva-pracoditaḥ
na popud Vasudevy. — Śrīmad-bhāgavatam 10.8.1
śrī-vāsudeva-priyaḥ
nesmírně drahý Śrī Vāsudevovi Dattovi Ṭhākurovi — Śrī caitanya-caritāmṛta Antya 6.263
vāsudeva-uddhāra
Vāsudevovo osvobození — Śrī caitanya-caritāmṛta Madhya 7.150
vasudeva-vacaḥ
slova, jež pronesl Vasudeva, když byl Nanda Mahārāja v Mathuře — Śrīmad-bhāgavatam 10.7.33
vasudeva
Vasudeva — Śrīmad-bhāgavatam 4.3.23
otec Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 13.59
vasudeva-ādyāḥ
v čele s Vasudevou — Śrīmad-bhāgavatam 10.1.62-63
vasudeva-śabditam
jménem vasudevaŚrī caitanya-caritāmṛta Ādi 4.66
vāsudeva-vimocana
a osvobození malomocného brāhmaṇy, který se jmenoval Vāsudeva. — Śrī caitanya-caritāmṛta Madhya 7.151
vāsudeva
vztahující se na Vāsudeva — Śrīmad-bhāgavatam 1.2.16
Osobnost Božství — Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 3.12.5
o Pánu Kṛṣṇovi — Śrīmad-bhāgavatam 1.18.9