Skip to main content

Synonyma

bhūme vasi'
sedící na zemi — Śrī caitanya-caritāmṛta Madhya 14.137
gauḍa-deśa-vāsī
obyvatelé Bengálska — Śrī caitanya-caritāmṛta Ādi 10.128
dui-jana vasi'
oba sedící — Śrī caitanya-caritāmṛta Antya 4.136
dvāre vasi'
sedící u dveří — Śrī caitanya-caritāmṛta Antya 3.122, Śrī caitanya-caritāmṛta Antya 3.128
zatímco seděla u vchodu — Śrī caitanya-caritāmṛta Antya 3.235
seď u dveří a — Śrī caitanya-caritāmṛta Antya 3.242
ei grāme vasi
bydlím v této vesnici — Śrī caitanya-caritāmṛta Madhya 4.28
ghare vasi'
sedící ve svém pokoji — Śrī caitanya-caritāmṛta Madhya 13.161, Śrī caitanya-caritāmṛta Madhya 15.7
kulīna-grāma-vāsī
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Ādi 10.80, Śrī caitanya-caritāmṛta Madhya 10.89, Śrī caitanya-caritāmṛta Madhya 16.16-17, Śrī caitanya-caritāmṛta Antya 12.9
obyvatelé vesnice známé jako Kulína-grám — Śrī caitanya-caritāmṛta Madhya 11.91
kulīna-grāma-vāsi
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Madhya 1.131
jagannātha-vāsī
obyvatelé Džagannáth Purí — Śrī caitanya-caritāmṛta Antya 10.62
vraja-vāsī yata jana
všichni obyvatelé Vrindávan-dhámu — Śrī caitanya-caritāmṛta Madhya 13.150
vraja-vāsi-jana-ādiṣu
mezi věčnými obyvateli Vrindávanu — Śrī caitanya-caritāmṛta Madhya 22.154
vraja-vāsi-jane
u obyvatel Vradži neboli Vrindávanu — Śrī caitanya-caritāmṛta Madhya 22.149
khaṇḍa-vāsī
oddaných z místa zvaného Khanda — Śrī caitanya-caritāmṛta Madhya 1.132
obyvatelé Khandy — Śrī caitanya-caritāmṛta Madhya 11.92, Śrī caitanya-caritāmṛta Antya 10.12, Śrī caitanya-caritāmṛta Antya 10.140-141, Śrī caitanya-caritāmṛta Antya 12.9
obyvatelé Šrí Khandy — Śrī caitanya-caritāmṛta Antya 1.15
khaṇḍa-vāsī narahari
Narahari, obyvatel vesnice jménem Khanda — Śrī caitanya-caritāmṛta Madhya 16.18
nava-khaṇḍa-vāsī
obyvatelé devíti khaṇḍŚrī caitanya-caritāmṛta Antya 2.10
khaṇḍa-vāsī lokera
obyvatel Khandy — Śrī caitanya-caritāmṛta Antya 10.123
vaśī-kāra
v ovládání — Śrī caitanya-caritāmṛta Madhya 19.165
kāśī-vāsī
obyvatelé Váránasí — Śrī caitanya-caritāmṛta Madhya 25.69
saba kāśī-vāsī
všichni obyvatelé Káší (Váránasí) — Śrī caitanya-caritāmṛta Madhya 25.165
vaśī-kṛta
podřízena Tobě — Śrīmad-bhāgavatam 7.9.22
pokořil — Śrī caitanya-caritāmṛta Antya 1.177
kṣetra-vāsī
obyvatelé Džagannáth Purí — Śrī caitanya-caritāmṛta Madhya 1.254
māra' vraja-vāsī
chceš zabít obyvatele Vrindávanu — Śrī caitanya-caritāmṛta Madhya 13.145
nadīyā-vāsī
obyvatelé Nadie — Śrī caitanya-caritāmṛta Madhya 16.219
obyvatel okresu Nadia — Śrī caitanya-caritāmṛta Antya 12.54
navadvīpa-vāsī
obyvatelé Navadvípu — Śrī caitanya-caritāmṛta Madhya 3.153-155
všemi obyvateli Navadvípu — Śrī caitanya-caritāmṛta Madhya 3.188
nirjana-vāsī
žijící v ústraní — Śrī caitanya-caritāmṛta Antya 9.64
nāhi vāsi
nenalézám. — Śrī caitanya-caritāmṛta Madhya 9.230
nīlācala-vāsī
obyvatelé Džagannáth Purí — Śrī caitanya-caritāmṛta Madhya 6.281, Śrī caitanya-caritāmṛta Madhya 13.175
všichni obyvatelé Džagannáth Purí — Śrī caitanya-caritāmṛta Madhya 11.218, Śrī caitanya-caritāmṛta Madhya 13.198
vraja-vāsi-prati
k obyvatelům Vradžabhúmi. — Śrī caitanya-caritāmṛta Madhya 4.95
puruṣottama-vāsī
obyvatelé Džagannáth Purí — Śrī caitanya-caritāmṛta Madhya 10.24
obyvatele Purušóttamy (Džagannáth Purí). — Śrī caitanya-caritāmṛta Madhya 10.38
rādhā vasi' āche
Śrīmatī Rādhārāṇī sedí — Śrī caitanya-caritāmṛta Madhya 14.185