Skip to main content

Synonyma

varṣa-adrayaḥ
hory — Śrīmad-bhāgavatam 5.20.10
varṣa-antare
na konci roku — Śrī caitanya-caritāmṛta Madhya 1.138, Śrī caitanya-caritāmṛta Antya 2.162
po roce — Śrī caitanya-caritāmṛta Madhya 16.73
příští rok — Śrī caitanya-caritāmṛta Antya 2.75, Śrī caitanya-caritāmṛta Antya 10.3
další rok — Śrī caitanya-caritāmṛta Antya 6.266, Śrī caitanya-caritāmṛta Antya 7.3, Śrī caitanya-caritāmṛta Antya 16.4
varṣa-śataiḥ api
i když se o to snaží po stovky let. — Śrīmad-bhāgavatam 9.1.7
śastra-astra-varṣa-oghāḥ
záplavy šípů a dalších zbraní — Śrīmad-bhāgavatam 6.10.25
varṣa-ayuta-sahasra
tisíckrát deset tisíc let — Śrīmad-bhāgavatam 5.7.8
aṣṭādaśa-varṣa
osmnáct let — Śrī caitanya-caritāmṛta Madhya 1.22
daśa-varṣa
deset let — Śrīmad-bhāgavatam 4.24.14, Śrīmad-bhāgavatam 4.30.4
varṣa-dhara
králem Nābhim, panovníkem Bhārata-varṣi — Śrīmad-bhāgavatam 5.3.16
varṣa-pūrṇa dine
po jednom celém roce — Śrī caitanya-caritāmṛta Antya 2.151
divya-varṣa
nebeských let, jak se počítají ve vyšším planetárním systému — Śrīmad-bhāgavatam 10.3.36
varṣa-giri-droṇīṣu
údolí mezi horami vyznačujícími hranice území — Śrīmad-bhāgavatam 5.17.13
varṣa dui
dva roky — Śrī caitanya-caritāmṛta Antya 6.271
e varṣa
tento rok — Śrī caitanya-caritāmṛta Madhya 16.247
gata-varṣa
minulý rok — Śrī caitanya-caritāmṛta Antya 2.77
varṣa-girayaḥ
hory tvořící hranice jednotlivých území — Śrīmad-bhāgavatam 5.20.21
hari-varṣa
Harivarṣa — Śrīmad-bhāgavatam 5.2.19
území zvané Hari-varṣa — Śrīmad-bhāgavatam 5.16.9
jambūdvīpa-varṣa-vibhāgaḥ
části ostrova Jambūdvīpu — Śrīmad-bhāgavatam 5.19.31
varṣa-maryādā
v úloze hranic — Śrīmad-bhāgavatam 5.20.26
nava-varṣa-sametena
ani vlastní-li devět varṣŚrīmad-bhāgavatam 8.19.22
sapta-varṣa-nāmabhyaḥ
po nichž bylo pojmenováno sedm území — Śrīmad-bhāgavatam 5.20.2
varṣa-patiḥ
Mahārāja Bharata — Śrīmad-bhāgavatam 5.8.14
varṣa-patī
vládci dvou území — Śrīmad-bhāgavatam 5.20.31
tat-varṣa-patīnām
vládce té země — Śrīmad-bhāgavatam 5.18.15
prati-varṣa
každý rok — Śrī caitanya-caritāmṛta Madhya 16.64
tat-varṣa-puruṣaiḥ
obyvateli Hari-varṣi — Śrīmad-bhāgavatam 5.18.7
varṣa-puruṣaiḥ
lidmi toho území — Śrīmad-bhāgavatam 5.18.29
tat-varṣa-puruṣasya
vládce té země — Śrīmad-bhāgavatam 5.18.24
tat-varṣa-puruṣāḥ
obyvatelé těchto ostrovů — Śrīmad-bhāgavatam 5.20.11
obyvatelé těchto území — Śrīmad-bhāgavatam 5.20.27
obyvatelé tohoto ostrova — Śrīmad-bhāgavatam 5.20.32
varṣa-puruṣāḥ
obyvatelé těchto varṣŚrīmad-bhāgavatam 5.20.22
varṣa-pān
vládci varṣŚrīmad-bhāgavatam 5.20.20
pāṁśu-varṣa-vege
jeho síla zdvíhající prach. — Śrīmad-bhāgavatam 10.7.25
varṣa-pūga
mnoho let — Śrīmad-bhāgavatam 2.5.34
varṣa-pūgaiḥ
po mnoha letech — Śrīmad-bhāgavatam 4.12.43
varṣa-pūgān
po mnoho let — Śrīmad-bhāgavatam 3.17.26, Śrīmad-bhāgavatam 3.23.44