Skip to main content

Synonyma

dvija-varaḥ
Jaḍa Bharata, syn brāhmaṇy — Śrīmad-bhāgavatam 5.10.1
kāma-varaḥ
požehnání mít vše, oč požádám — Śrīmad-bhāgavatam 9.9.45
labdha-varaḥ
když získal vytoužené požehnání — Śrīmad-bhāgavatam 7.4.4
jenž dostal neobyčejné požehnání — Śrīmad-bhāgavatam 7.10.27
dostal požehnání — Śrīmad-bhāgavatam 9.7.3
muni-varaḥ
velký mudrc Jaḍa Bharata — Śrīmad-bhāgavatam 5.10.14
rāddha-varaḥ
získal požehnání — Śrīmad-bhāgavatam 3.18.22-23
rāja-varaḥ
nejlepší z králů — Śrīmad-bhāgavatam 5.2.19
varaḥ
nejlepší. — Śrīmad-bhāgavatam 3.4.30
vůdce — Śrīmad-bhāgavatam 4.1.17
požehnání. — Śrīmad-bhāgavatam 4.20.24, Śrīmad-bhāgavatam 7.3.17
požehnání — Śrīmad-bhāgavatam 4.30.30, Śrīmad-bhāgavatam 5.3.10, Śrīmad-bhāgavatam 7.10.30, Śrīmad-bhāgavatam 8.11.38
největší a nejmocnější — Śrīmad-bhāgavatam 8.6.39
hlavní. — Śrīmad-bhāgavatam 8.19.8
největší — Śrīmad-bhāgavatam 8.21.10
manžel. — Śrīmad-bhāgavatam 9.6.43
manžel — Śrīmad-bhāgavatam 9.14.21
Vara — Śrīmad-bhāgavatam 9.23.3-4
co se týče požehnání — Śrīmad-bhāgavatam 10.3.37-38
milenec — Śrī caitanya-caritāmṛta Madhya 1.58, Śrī caitanya-caritāmṛta Madhya 13.121, Śrī caitanya-caritāmṛta Antya 1.78
vidām varaḥ
nejlepší z těch, kteří vědí všechno. — Śrīmad-bhāgavatam 8.19.29