Skip to main content

Synonyma

varṣa-adrayaḥ
hory — Śrīmad-bhāgavatam 5.20.10
varṣa-śataiḥ api
i když se o to snaží po stovky let. — Śrīmad-bhāgavatam 9.1.7
śastra-astra-varṣa-oghāḥ
záplavy šípů a dalších zbraní — Śrīmad-bhāgavatam 6.10.25
varṣa-ayuta-sahasra
tisíckrát deset tisíc let — Śrīmad-bhāgavatam 5.7.8
daśa-varṣa
deset let — Śrīmad-bhāgavatam 4.24.14, Śrīmad-bhāgavatam 4.30.4
varṣa-dhara
králem Nābhim, panovníkem Bhārata-varṣi — Śrīmad-bhāgavatam 5.3.16
divya-varṣa
nebeských let, jak se počítají ve vyšším planetárním systému — Śrīmad-bhāgavatam 10.3.36
varṣa-giri-droṇīṣu
údolí mezi horami vyznačujícími hranice území — Śrīmad-bhāgavatam 5.17.13
varṣa-girayaḥ
hory tvořící hranice jednotlivých území — Śrīmad-bhāgavatam 5.20.21
hari-varṣa
Harivarṣa — Śrīmad-bhāgavatam 5.2.19
území zvané Hari-varṣa — Śrīmad-bhāgavatam 5.16.9
jambūdvīpa-varṣa-vibhāgaḥ
části ostrova Jambūdvīpu — Śrīmad-bhāgavatam 5.19.31
varṣa-maryādā
v úloze hranic — Śrīmad-bhāgavatam 5.20.26
nava-varṣa-sametena
ani vlastní-li devět varṣŚrīmad-bhāgavatam 8.19.22
sapta-varṣa-nāmabhyaḥ
po nichž bylo pojmenováno sedm území — Śrīmad-bhāgavatam 5.20.2
varṣa-patiḥ
Mahārāja Bharata — Śrīmad-bhāgavatam 5.8.14
varṣa-patī
vládci dvou území — Śrīmad-bhāgavatam 5.20.31
tat-varṣa-patīnām
vládce té země — Śrīmad-bhāgavatam 5.18.15
tat-varṣa-puruṣaiḥ
obyvateli Hari-varṣi — Śrīmad-bhāgavatam 5.18.7
varṣa-puruṣaiḥ
lidmi toho území — Śrīmad-bhāgavatam 5.18.29
tat-varṣa-puruṣasya
vládce té země — Śrīmad-bhāgavatam 5.18.24
tat-varṣa-puruṣāḥ
obyvatelé těchto ostrovů — Śrīmad-bhāgavatam 5.20.11
obyvatelé těchto území — Śrīmad-bhāgavatam 5.20.27
obyvatelé tohoto ostrova — Śrīmad-bhāgavatam 5.20.32
varṣa-puruṣāḥ
obyvatelé těchto varṣŚrīmad-bhāgavatam 5.20.22
varṣa-pān
vládci varṣŚrīmad-bhāgavatam 5.20.20
pāṁśu-varṣa-vege
jeho síla zdvíhající prach. — Śrīmad-bhāgavatam 10.7.25
varṣa-pūga
mnoho let — Śrīmad-bhāgavatam 2.5.34
varṣa-pūgaiḥ
po mnoha letech — Śrīmad-bhāgavatam 4.12.43
varṣa-pūgān
po mnoho let — Śrīmad-bhāgavatam 3.17.26, Śrīmad-bhāgavatam 3.23.44
roků — Śrīmad-bhāgavatam 9.11.36
mnoho let — Śrīmad-bhāgavatam 9.19.24
varṣa-sahasram
jeden tisíc let — Śrīmad-bhāgavatam 9.19.18
varṣa-sahasrāṇi
tisíců let. — Śrīmad-bhāgavatam 5.26.14
tisíc let — Śrīmad-bhāgavatam 9.17.7
po tisíc let — Śrīmad-bhāgavatam 9.18.51
varṣa-sāhasram
tisíc let — Śrīmad-bhāgavatam 3.20.15
varṣa
léta — Śrīmad-bhāgavatam 1.8.49
let — Śrīmad-bhāgavatam 4.9.22, Śrīmad-bhāgavatam 4.12.13, Śrīmad-bhāgavatam 4.28.39, Śrīmad-bhāgavatam 4.30.17, Śrīmad-bhāgavatam 6.17.2-3, Śrī caitanya-caritāmṛta Ādi 13.37, Śrī caitanya-caritāmṛta Madhya 1.249
v posledním roce — Śrīmad-bhāgavatam 5.17.12