Skip to main content

Synonyma

asmin vane
v tomto lese — Śrī caitanya-caritāmṛta Madhya 24.300
kalpa-taru- vane
v lese tvořeným stromy, jež plní všechna přání — Śrī caitanya-caritāmṛta Ādi 5.218-219
kumuda-vane
v lese květů kumuda (druh lotosu) — Śrī caitanya-caritāmṛta Madhya 25.273
yāi' mahā-vane
chodící do blízkosti Mahávanu — Śrī caitanya-caritāmṛta Antya 13.47
mahā-vane
v Mahávanu — Śrī caitanya-caritāmṛta Antya 13.48
nirjana-vane
osamělým lesem — Śrī caitanya-caritāmṛta Madhya 17.25
v opuštěném lese — Śrī caitanya-caritāmṛta Antya 3.100
puṣpa-udyāna-vane
v květinových zahradách — Śrī caitanya-caritāmṛta Madhya 13.200
sei vane
v tomto lese — Śrī caitanya-caritāmṛta Madhya 8.12
vane
do lesa — Śrīmad-bhāgavatam 1.15.11, Śrī caitanya-caritāmṛta Ādi 17.237, Śrī caitanya-caritāmṛta Madhya 17.24, Śrī caitanya-caritāmṛta Antya 18.92
v lese — Śrīmad-bhāgavatam 1.18.24-25, Śrīmad-bhāgavatam 3.12.43, Śrīmad-bhāgavatam 4.8.66, Śrīmad-bhāgavatam 4.25.28, Śrīmad-bhāgavatam 4.26.6, Śrīmad-bhāgavatam 5.2.8, Śrīmad-bhāgavatam 7.2.40, Śrīmad-bhāgavatam 7.12.22, Śrīmad-bhāgavatam 8.3.7, Śrīmad-bhāgavatam 9.1.23-24, Śrīmad-bhāgavatam 9.3.3, Śrīmad-bhāgavatam 9.10.11, Śrīmad-bhāgavatam 9.14.43, Śrīmad-bhāgavatam 9.15.23, Śrīmad-bhāgavatam 9.19.2, Śrīmad-bhāgavatam 9.19.3, Śrīmad-bhāgavatam 9.20.13, Śrīmad-bhāgavatam 9.20.18, Śrīmad-bhāgavatam 10.13.16, Śrī caitanya-caritāmṛta Madhya 1.104, Śrī caitanya-caritāmṛta Madhya 8.105, Śrī caitanya-caritāmṛta Madhya 9.182, Śrī caitanya-caritāmṛta Madhya 17.1, Śrī caitanya-caritāmṛta Madhya 17.222, Śrī caitanya-caritāmṛta Madhya 19.127, Śrī caitanya-caritāmṛta Madhya 24.176, Śrī caitanya-caritāmṛta Madhya 24.177
s Vrindávanem — Śrī caitanya-caritāmṛta Madhya 13.137
po lesích Vrindávanu. — Śrī caitanya-caritāmṛta Madhya 17.227
lesem. — Śrī caitanya-caritāmṛta Madhya 24.222
vane vane
z lesa do lesa — Śrī caitanya-caritāmṛta Madhya 14.223, Śrī caitanya-caritāmṛta Madhya 25.214
džunglí — Śrī caitanya-caritāmṛta Antya 6.173