Skip to main content

Synonyma

vana-mālinīm
s květinovými girlandami — Śrīmad-bhāgavatam 8.6.3-7
vana-mālā
girlanda z lesních květů — Śrīmad-bhāgavatam 5.3.3
girlanda z květů — Śrīmad-bhāgavatam 5.7.7
girlandou z lesních květů — Śrīmad-bhāgavatam 6.4.35-39
girlandy z lesních květů — Śrī caitanya-caritāmṛta Antya 14.18
vana-mālī
ověnčené girlandou z lesních květů — Śrīmad-bhāgavatam 4.7.21
nirjana vana-pathe
na pusté lesní cestě — Śrī caitanya-caritāmṛta Madhya 25.222
nārikela-vana
kokosový háj — Śrī caitanya-caritāmṛta Madhya 13.194
vana-okasaḥ
žijí v lese — Śrīmad-bhāgavatam 4.9.20-21
obyvatele lesa — Śrīmad-bhāgavatam 5.19.7
chovající se jako zvíře v džungli — Śrīmad-bhāgavatam 7.2.7-8
vana-okasā
který žije v lese — Śrīmad-bhāgavatam 10.4.36
vana-okaḥ
žijící v lese — Śrīmad-bhāgavatam 9.9.25
padma-vana
les lotosů — Śrī caitanya-caritāmṛta Madhya 25.273
vana-pathe
na cestu lesem — Śrī caitanya-caritāmṛta Madhya 17.5, Śrī caitanya-caritāmṛta Madhya 17.74
na cestě lesem — Śrī caitanya-caritāmṛta Madhya 17.12
cestou džunglí — Śrī caitanya-caritāmṛta Madhya 17.18, Śrī caitanya-caritāmṛta Madhya 20.33
po lesní cestě — Śrī caitanya-caritāmṛta Madhya 17.68, Śrī caitanya-caritāmṛta Madhya 19.10, Śrī caitanya-caritāmṛta Antya 4.209
na lesní cestu — Śrī caitanya-caritāmṛta Madhya 17.69
na lesní cestě — Śrī caitanya-caritāmṛta Madhya 24.231
lesní cestou — Śrī caitanya-caritāmṛta Madhya 25.256
cestou lesem ve střední Indii — Śrī caitanya-caritāmṛta Antya 4.4
puṣpa-vana
květinovou zahradu — Śrī caitanya-caritāmṛta Ādi 17.142
vana-ruha
lotosový květ — Śrīmad-bhāgavatam 5.3.3
vana-rājayaḥ
zelené stromy a rostliny byly také velmi příjemné na pohled — Śrīmad-bhāgavatam 10.3.1-5
vana-rāji
háje stromů — Śrīmad-bhāgavatam 3.21.40
vana-rājini
kde byl hustý porost — Śrīmad-bhāgavatam 10.10.4
vana-srajaḥ
květinová girlanda — Śrīmad-bhāgavatam 3.8.24
vana-sthaḥ
vānaprastha neboli ten, kdo zanechal rodinného života a odešel do lesa, aby se naučil odpoutanosti od rodinného života — Śrī caitanya-caritāmṛta Madhya 13.80
sāhajika-vana
přirozený les — Śrī caitanya-caritāmṛta Madhya 14.222
vana-uddeśam
do hlubokého lesa — Śrī caitanya-caritāmṛta Madhya 19.207-209
vana-vāsa
ve vyhnanství v lese — Śrīmad-bhāgavatam 1.8.24
vana
lesy — Śrīmad-bhāgavatam 1.8.40, Śrīmad-bhāgavatam 5.5.30, Śrī caitanya-caritāmṛta Ādi 5.20, Śrī caitanya-caritāmṛta Madhya 8.11, Śrī caitanya-caritāmṛta Madhya 17.192
les — Śrīmad-bhāgavatam 4.6.19-20
v lese — Śrī caitanya-caritāmṛta Ādi 17.237
všechny lesy, ve kterých se odehrávaly Pánovy zábavy — Śrī caitanya-caritāmṛta Madhya 13.143
lesů — Śrī caitanya-caritāmṛta Antya 13.45
vana-ādibhiḥ
lesy atd. — Śrīmad-bhāgavatam 5.1.40
vana-āśāya
s touhou pobavit se piknikem v lese — Śrīmad-bhāgavatam 10.12.1
vana-śobha
krása lesa — Śrīmad-bhāgavatam 10.12.6