Skip to main content

Synonyma

vajra-kūṭa-aṅga
tělo jako velká hora — Śrīmad-bhāgavatam 3.13.29
vajra-daṁṣṭra
ó Ty, který máš zuby jako blesky — Śrīmad-bhāgavatam 5.18.8
vajra-daṁṣṭraḥ
Vajradaṁṣṭra — Śrīmad-bhāgavatam 8.10.19-24
vajra-daṁṣṭrāḥ
s mocnými zuby — Śrīmad-bhāgavatam 5.26.27
vajra-daṇḍaiḥ
s tyčemi z cenných drahokamů a perel — Śrīmad-bhāgavatam 8.10.13-15
vajra-dharam
nesoucího blesk — Śrīmad-bhāgavatam 6.10.17-18
vajra-dharaḥ
vládce blesků — Śrīmad-bhāgavatam 2.7.1
ten, kdo svírá blesk (král Indra) — Śrīmad-bhāgavatam 6.11.9
ten, kdo nosí blesk — Śrīmad-bhāgavatam 8.11.27
vajra-kaṇṭaka-śālmalī
Vajrakaṇṭaka-śālmalī — Śrīmad-bhāgavatam 5.26.7
vajra-kūṭaḥ
Vajrakūṭa — Śrīmad-bhāgavatam 5.20.3-4
vajra-nakha
ó Ty, který máš drápy jako blesky — Śrīmad-bhāgavatam 5.18.8
vajra-nipāta-śaṅkayā
obávající se, že do nich udeří blesk. — Śrīmad-bhāgavatam 10.6.12
vajra-nirbhinnam
uražený bleskem — Śrīmad-bhāgavatam 10.11.47
vajra-pāṇaye
Indrovi, který nosí blesk — Śrīmad-bhāgavatam 9.6.19
vajra-pāṇiḥ
Indra, jenž stále nosí v ruce blesk — Śrīmad-bhāgavatam 8.11.3
vajra-saṁhanana
těly pádnými jako blesky — Śrīmad-bhāgavatam 5.17.12
vajra-saṁhananaḥ
s tělem silným jako blesk — Śrīmad-bhāgavatam 7.3.23
vajra-sāraiḥ
tvrdé jako blesk — Śrīmad-bhāgavatam 3.19.25
vajra-sārāḥ
jejich tělům pak nemohl ublížit ani blesk — Śrīmad-bhāgavatam 7.10.60
vajra-tuṇḍāḥ
ti, kdo mají mocné zobáky — Śrīmad-bhāgavatam 5.26.35
tvat-vajra
tvého blesku — Śrīmad-bhāgavatam 6.11.21
vajra-āyudha-vallabhā
manželky vládce blesku — Śrīmad-bhāgavatam 1.14.37
vajra
blesk — Śrīmad-bhāgavatam 2.7.9, Śrīmad-bhāgavatam 3.28.21, Śrī caitanya-caritāmṛta Madhya 7.48
a diamantů — Śrīmad-bhāgavatam 3.15.29
ozdobené diamanty — Śrīmad-bhāgavatam 3.23.18
z diamantů — Śrīmad-bhāgavatam 3.23.19, Śrīmad-bhāgavatam 8.15.16
vajra-āyudham
jehož zbraní byl blesk (vytvořený z Dadhīciho kostí) — Śrīmad-bhāgavatam 6.11.13
vajra-āhataḥ
zabitý Indrovým bleskem — Śrīmad-bhāgavatam 10.6.13