Skip to main content

Synonyma

prasanna-vadana-ambhojaḥ
Vasudeva, který se navenek tvářil šťastně — Śrīmad-bhāgavatam 10.1.53
śrī-vadana-ambujaḥ
s překrásným lotosovým obličejem — Śrīmad-bhāgavatam 8.18.2
vadana-aravinda-śriyā
Jeho nádherným obličejem podobným lotosu — Śrīmad-bhāgavatam 5.18.16
sudhā-aṁśu-vadana
jehož tvář je jako měsíc. — Śrī caitanya-caritāmṛta Ādi 3.44
candra-vadana
tváře jako měsíce. — Śrī caitanya-caritāmṛta Madhya 5.137
cāri vadana
čtyři tváře. — Śrī caitanya-caritāmṛta Madhya 21.84
cāṅda vadana
měsíci podobnou tvář. — Śrī caitanya-caritāmṛta Antya 11.33
govinda-vadana
tvář Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 21.131
indu-vadanā
měsíci podobné tváře — Śrī caitanya-caritāmṛta Antya 1.151
vadana-kamala
lotosu podobnou tvář. — Śrī caitanya-caritāmṛta Madhya 12.211
lakṣa koṭi-vadana
se sto tisíci a deseti milióny tváří — Śrī caitanya-caritāmṛta Madhya 21.68
malina-vadana
s mrzutým výrazem ve tváři. — Śrī caitanya-caritāmṛta Madhya 14.137
muralī-vadana
drží u svých úst flétnu. — Śrī caitanya-caritāmṛta Ādi 17.279
hrající na flétnu — Śrī caitanya-caritāmṛta Madhya 2.15
s flétnou na rtech — Śrī caitanya-caritāmṛta Antya 14.18, Śrī caitanya-caritāmṛta Antya 15.56, Śrī caitanya-caritāmṛta Antya 15.61
Kṛṣṇu s flétnou na rtech. — Śrī caitanya-caritāmṛta Antya 14.32
Pán Kṛṣṇa s flétnou na rtech. — Śrī caitanya-caritāmṛta Antya 16.85
muralī-vādana
hlas Tvé transcendentální flétny. — Śrī caitanya-caritāmṛta Madhya 13.129
nija-vadana-salila
voda z jeho úst — Śrīmad-bhāgavatam 5.8.25
sahasra vadana
tisíce tváří — Śrī caitanya-caritāmṛta Ādi 5.100-101
sahasra-vadana
Pán Śeṣa, který má tisíce úst. — Śrī caitanya-caritāmṛta Ādi 10.163
Śeṣa Nāga s tisíci úst, na kterém leží Pán Viṣṇu. — Śrī caitanya-caritāmṛta Ādi 11.60
Pán Śeṣa Nāga s tisíci hlavami. — Śrī caitanya-caritāmṛta Madhya 8.303
Śeṣa s tisícem úst. — Śrī caitanya-caritāmṛta Madhya 14.202
Pán Śeṣa s tisíci hlavami — Śrī caitanya-caritāmṛta Madhya 14.256
vlastníkem tisíce úst. — Śrī caitanya-caritāmṛta Madhya 15.158
Pán Śeṣa s tisíci kápěmi — Śrī caitanya-caritāmṛta Madhya 18.223
tāhāra vadana
jeho tvář. — Śrī caitanya-caritāmṛta Antya 2.117
vadana
tvář — Śrīmad-bhāgavatam 1.11.19, Śrī caitanya-caritāmṛta Madhya 2.29, Śrī caitanya-caritāmṛta Antya 19.94
obličej — Śrīmad-bhāgavatam 3.15.44, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 3.28.29, Śrīmad-bhāgavatam 5.5.31, Śrī caitanya-caritāmṛta Madhya 8.270
ústa — Śrīmad-bhāgavatam 4.8.45
svou tváří — Śrīmad-bhāgavatam 4.16.9
Svým obličejem — Śrīmad-bhāgavatam 5.5.31
a tvář — Śrīmad-bhāgavatam 5.25.5
Jehož obličej — Śrīmad-bhāgavatam 6.4.35-39
tváří — Śrīmad-bhāgavatam 7.9.36, Śrī caitanya-caritāmṛta Madhya 21.67
na rtech — Śrī caitanya-caritāmṛta Ādi 17.15
u úst — Śrī caitanya-caritāmṛta Madhya 1.84
ústa. — Śrī caitanya-caritāmṛta Antya 12.5
śuṣyat-vadana
vysychání v ústech — Śrīmad-bhāgavatam 1.15.2