Skip to main content

Synonyma

daśa-uttara-adhikaiḥ
s desetkrát větší tloušťkou — Śrīmad-bhāgavatam 3.11.41
uttara-ayanam
když slunce putuje po severní straně — Bg. 8.24
triṁśat-aṣṭa-uttara-mantra-vargaḥ
v kategorii třiceti osmi důležitých védských manterŚrīmad-bhāgavatam 8.7.29
daśa-uttara
o deset více než — Śrīmad-bhāgavatam 4.27.7
uttara-dike
na severní straně — Śrī caitanya-caritāmṛta Antya 16.41
uttara dilā
odpověděl. — Śrī caitanya-caritāmṛta Antya 2.163
uttara-diśāya
na severní straně — Śrī caitanya-caritāmṛta Antya 14.62
uttarā-hanuvat ghanam
horní pysk připomínající mrak — Śrīmad-bhāgavatam 10.12.20
uttarā-hanau
na horní čelisti — Śrīmad-bhāgavatam 5.23.7
uttara-uttareṇa ilāvṛtam
dále a dále na sever od Ilāvṛta-varṣi — Śrīmad-bhāgavatam 5.16.8
jalada-uttara-oṣṭhaḥ
jehož horní pysk se dotýkal mraků — Śrīmad-bhāgavatam 10.12.17
kichu kahena uttara
začal kritizovat. — Śrī caitanya-caritāmṛta Antya 8.48
uttara-kṛtim
pietní akt — Śrī caitanya-caritāmṛta Antya 1.146
uttāra-locanam
jeho oči obrácené v sloup (jako oči mrtvoly) — Śrīmad-bhāgavatam 6.14.46
uttarā-mātaḥ
ó Mahārāji Parīkṣite, synu matky Uttary — Śrīmad-bhāgavatam 5.13.24
pralāpa-uttara
bláznivé odpovědi — Śrī caitanya-caritāmṛta Antya 14.45
praśna-uttara
otázek a odpovědí — Śrī caitanya-caritāmṛta Madhya 8.243
otázky a odpovědi — Śrī caitanya-caritāmṛta Madhya 8.295
torā-uttarā
oči — Śrī caitanya-caritāmṛta Madhya 14.180
uttara
horní — Śrīmad-bhāgavatam 2.1.32
překonat — Śrīmad-bhāgavatam 4.22.40
severní — Śrīmad-bhāgavatam 4.25.51
přesahující — Śrīmad-bhāgavatam 4.27.13
nad — Śrīmad-bhāgavatam 4.29.21
jakákoliv odpověď — Śrī caitanya-caritāmṛta Ādi 16.88
odpověď. — Śrī caitanya-caritāmṛta Madhya 7.46
odpovědi — Śrī caitanya-caritāmṛta Madhya 8.244, Śrī caitanya-caritāmṛta Madhya 20.95-96
odpověď — Śrī caitanya-caritāmṛta Madhya 18.188, Śrī caitanya-caritāmṛta Antya 10.97, Śrī caitanya-caritāmṛta Antya 15.37, Śrī caitanya-caritāmṛta Antya 15.42, Śrī caitanya-caritāmṛta Antya 15.48, Śrī caitanya-caritāmṛta Antya 15.54
uttara-uttarā
následující ve srovnání s předchozím. — Śrīmad-bhāgavatam 7.11.16
víc a víc. — Śrī caitanya-caritāmṛta Madhya 6.181
uttara- uṣṇīṣaiḥ
s vrchními a spodními částmi oděvu — Śrīmad-bhāgavatam 8.10.13-15
uttara-āsaṅgān
svrchní oděvy zakrývající tělo — Śrīmad-bhāgavatam 9.10.41
uttarā uvāca
Uttarā řekla — Śrīmad-bhāgavatam 1.8.9
uttarā
Uttarā — Śrīmad-bhāgavatam 1.13.3-4
jedny směrem na sever — Śrīmad-bhāgavatam 4.25.46
severní brána — Śrīmad-bhāgavatam 4.29.9
na severní — Śrīmad-bhāgavatam 9.2.16