Skip to main content

Synonyma

asura-uttamaḥ
Prahlāda Mahārāja, nejlepší z rodu asurů.Śrīmad-bhāgavatam 7.9.55
bhāgavata-uttamaḥ
jeden z největších oddaných Pána — Śrīmad-bhāgavatam 2.10.48
osoba pokročilá v oddané službě. — Śrī caitanya-caritāmṛta Madhya 8.275, Śrī caitanya-caritāmṛta Madhya 22.72, Śrī caitanya-caritāmṛta Madhya 25.129
uttamaḥ ca
také Uttama — Śrīmad-bhāgavatam 4.9.48
uttamaḥ-śloka-lālasaḥ
uchvácený transcendentálními vlastnostmi, zábavami a společností Nejvyšší Osobnosti Božství. — Śrī caitanya-caritāmṛta Madhya 23.25
uttamaḥ-śloka-līlayā
zábavami Nejvyšší Osobnosti Božství, Uttamaḥśloky — Śrī caitanya-caritāmṛta Madhya 24.47, Śrī caitanya-caritāmṛta Madhya 25.157
uttamaḥ-śloka-maulim
nejlepšího z těch, kdo jsou uctíváni vybranou poezií a jsou transcendentální vůči všem hmotným podmínkám — Śrī caitanya-caritāmṛta Antya 3.62
mānava-uttamaḥ
nejlepší z lidských bytostí — Śrīmad-bhāgavatam 4.10.21
nara-uttamaḥ
prvotřídní lidská bytost. — Śrīmad-bhāgavatam 1.13.27
puruṣa-uttamaḥ
jako Nejvyšší Osobnost. — Bg. 15.18
Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 8.1.25
Pán, Osobnost Božství — Śrīmad-bhāgavatam 8.7.4
Nejvyšší Osobnost Božství, nejlepší ze všech osobností — Śrī caitanya-caritāmṛta Antya 1.108
puruṣa- uttamaḥ
nejlepší ze všech osob — Śrīmad-bhāgavatam 8.6.26
uttamaḥ tāmasaḥ raivataḥ
Uttama, Tāmasa a Raivata — Śrīmad-bhāgavatam 5.1.28
uttamaḥ
nejlepší — Bg. 15.17, Bg. 15.18, Śrīmad-bhāgavatam 3.29.31, Śrīmad-bhāgavatam 9.18.44
s tvým nevlastním bratrem — Śrīmad-bhāgavatam 4.8.19
Uttama — Śrīmad-bhāgavatam 4.10.3, Śrīmad-bhāgavatam 8.1.23
nejvyšší — Śrī caitanya-caritāmṛta Madhya 22.66
vasu-uttamaḥ
nejlepší mezi Vasuy (Bhīṣmadeva) — Śrīmad-bhāgavatam 1.9.9
uttamaḥ-śloka
Pána, jenž je uctíván vybranými verši — Śrī caitanya-caritāmṛta Madhya 22.137-139
uttamaḥ-śloka-vikrame
v činnostech a zábavách Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 25.152