Skip to main content

Synonyma

kim uta anyaiḥ
nemluvě o jiných věcech — Śrīmad-bhāgavatam 1.13.20
kim uta apare
o obyčejných lidech ani nemluvě — Śrīmad-bhāgavatam 8.22.34
api uta
obdařen. — Śrīmad-bhāgavatam 1.1.8
ačkoliv — Śrīmad-bhāgavatam 6.5.4-5
dokonce i. — Śrīmad-bhāgavatam 10.13.3
iti uta
tak je řečeno. — Bg. 14.11
tak vyslovené — Śrīmad-bhāgavatam 10.7.10
uṭa-jam
zhotovená ze slámy — Śrīmad-bhāgavatam 7.12.20
kim uta
co potom říci o — Śrīmad-bhāgavatam 4.17.20, Śrīmad-bhāgavatam 6.2.49, Śrīmad-bhāgavatam 7.4.35
jaké je — Śrīmad-bhāgavatam 4.24.57
o kolik menší — Śrīmad-bhāgavatam 4.30.34
co říci — Śrīmad-bhāgavatam 6.7.28
o to méně — Śrīmad-bhāgavatam 7.4.46
co říci o jiných — Śrīmad-bhāgavatam 8.7.34
co říci o — Śrīmad-bhāgavatam 8.12.10, Śrīmad-bhāgavatam 8.12.43, Śrīmad-bhāgavatam 8.23.6, Śrīmad-bhāgavatam 9.9.46, Śrī caitanya-caritāmṛta Antya 3.64, Śrī caitanya-caritāmṛta Antya 3.85, Śrī caitanya-caritāmṛta Antya 3.187
a co říci o — Śrīmad-bhāgavatam 9.11.17
nemluvě o — Śrī caitanya-caritāmṛta Madhya 22.55
na uta
nebo ne — Śrīmad-bhāgavatam 5.10.16
uta
je řečeno. — Bg. 1.39, Bg. 14.9
řekli. — Śrīmad-bhāgavatam 1.1.6
oslavovaný. — Śrīmad-bhāgavatam 1.4.21
vyslovil. — Śrīmad-bhāgavatam 1.4.28-29
jistě. — Śrīmad-bhāgavatam 1.14.30, Śrīmad-bhāgavatam 3.32.24
zvyšující — Śrīmad-bhāgavatam 1.16.20
říci o — Śrīmad-bhāgavatam 1.18.13, Śrīmad-bhāgavatam 3.6.39
je řečeno — Śrīmad-bhāgavatam 2.2.22, Śrīmad-bhāgavatam 5.13.11, Śrīmad-bhāgavatam 5.19.21, Śrīmad-bhāgavatam 7.9.13, Śrīmad-bhāgavatam 7.9.46, Śrīmad-bhāgavatam 9.8.22, Śrīmad-bhāgavatam 10.1.5-7, Śrī caitanya-caritāmṛta Madhya 6.270
navíc — Śrīmad-bhāgavatam 2.3.12
také — Śrīmad-bhāgavatam 2.3.18, Śrīmad-bhāgavatam 3.14.38, Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 4.17.26, Śrīmad-bhāgavatam 6.8.21
jiní — Śrīmad-bhāgavatam 2.6.37
i když — Śrīmad-bhāgavatam 2.7.7
dokonce i — Śrīmad-bhāgavatam 2.7.43-45
je — Śrīmad-bhāgavatam 2.9.10
je ovšem — Śrīmad-bhāgavatam 2.9.46
co říci o — Śrīmad-bhāgavatam 3.1.44
jako také — Śrīmad-bhāgavatam 3.5.9
jako také, co říci o — Śrīmad-bhāgavatam 3.7.9
popsáno — Śrīmad-bhāgavatam 3.7.34
nebo — Śrīmad-bhāgavatam 3.14.26, Śrīmad-bhāgavatam 3.20.11, Śrīmad-bhāgavatam 8.23.29, Śrīmad-bhāgavatam 10.13.37, Śrī caitanya-caritāmṛta Ādi 4.207, Śrī caitanya-caritāmṛta Ādi 5.140, Śrī caitanya-caritāmṛta Madhya 19.173
a — Śrīmad-bhāgavatam 3.24.34
dokonce — Śrīmad-bhāgavatam 3.29.13