Skip to main content

Synonyma

uru-bala-anvitaḥ
velice mocný — Śrīmad-bhāgavatam 3.5.34
baddha-setu-bhuja-uru-aṅghri
jejíž paže, stehna a holeně byly pevné mosty — Śrīmad-bhāgavatam 10.6.15-17
uru-balena
s větší silou — Śrīmad-bhāgavatam 2.7.15
velkou silou — Śrīmad-bhāgavatam 8.3.32
upāhṛta-uru-balibhiḥ
kteří jí přinášeli různé dary — Śrīmad-bhāgavatam 10.4.10-11
uru-balāt
s velkou silou — Śrīmad-bhāgavatam 5.26.35
uru- bharaiḥ
pod tíhou — Śrīmad-bhāgavatam 8.12.19
uru-bhaya-hā
ten, kdo zažene veškerý strach — Śrīmad-bhāgavatam 2.7.14
uru-bhaya
následkem velkého strachu — Śrīmad-bhāgavatam 5.8.5
uru-bhayāt
velký strach — Śrīmad-bhāgavatam 1.18.2
uru-bhārasya
velkého bohatství — Śrīmad-bhāgavatam 3.2.32
uru-daṇḍe
mícha — Śrīmad-bhāgavatam 1.7.13-14
ūru-dvayam
dvě stehna — Śrīmad-bhāgavatam 2.1.27
uru-gandhinā
silně aromatickým — Śrīmad-bhāgavatam 7.4.13
uru-guṇa
pocházející z mocných kvalit — Śrīmad-bhāgavatam 3.31.15
uru-guṇaḥ
velice mocné — Śrīmad-bhāgavatam 2.6.31
uru-gārha-medha
obřady spojené s hmotným rodinným životem — Śrīmad-bhāgavatam 5.11.2
uru-janmabhiḥ
po mnoha zrozeních — Śrīmad-bhāgavatam 4.8.31
uru-kampayānam
velice pohnul. — Śrīmad-bhāgavatam 2.7.40
uru-karmaṇaḥ
o Něm, který jedná úžasným způsobem — Śrīmad-bhāgavatam 1.18.10
uru-kleśaḥ
jehož utrpení je veliké — Śrīmad-bhāgavatam 3.31.6
uru-kramasya
Nejvyššího Pána, Osobnosti Božství — Śrīmad-bhāgavatam 5.1.35
uru-kṛcchra
velkými potížemi — Śrīmad-bhāgavatam 5.13.13
uru-manyunā
a zároveň se velice hněvali — Śrīmad-bhāgavatam 10.13.32
uru-maṣiṇā
která byla začernalá od špíny — Śrīmad-bhāgavatam 5.9.9-10
uru-māyinā
který oplývá mystickou mocí — Śrīmad-bhāgavatam 7.8.23
nija-uru-tejasam
jehož neomezená síla — Śrīmad-bhāgavatam 10.6.7
plāvita-uru-tāpaḥ
zaplaven velikou bolestí — Śrīmad-bhāgavatam 3.4.27
uru-rasam
velice lahodné — Śrīmad-bhāgavatam 3.3.28
uru-tejasā
vysokou teplotou — Śrīmad-bhāgavatam 1.12.1
uru
veliká — Śrīmad-bhāgavatam 1.17.26
velký — Śrīmad-bhāgavatam 2.6.24, Śrīmad-bhāgavatam 2.7.12, Śrīmad-bhāgavatam 3.2.17, Śrīmad-bhāgavatam 3.14.44-45, Śrīmad-bhāgavatam 7.15.46
velice důležitá — Śrīmad-bhāgavatam 3.1.9
veliký — Śrīmad-bhāgavatam 3.1.16, Śrīmad-bhāgavatam 3.14.36, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 5.18.28, Śrīmad-bhāgavatam 6.8.19
velká — Śrīmad-bhāgavatam 3.3.14, Śrīmad-bhāgavatam 3.30.18, Śrīmad-bhāgavatam 4.20.28
velice — Śrīmad-bhāgavatam 3.5.22, Śrīmad-bhāgavatam 3.15.35, Śrīmad-bhāgavatam 3.17.3, Śrīmad-bhāgavatam 4.29.45, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 5.11.2, Śrīmad-bhāgavatam 5.15.12, Śrīmad-bhāgavatam 6.14.52
velké — Śrīmad-bhāgavatam 3.5.39, Śrīmad-bhāgavatam 3.8.24, Śrīmad-bhāgavatam 3.20.48, Śrīmad-bhāgavatam 4.28.14
mnoho — Śrīmad-bhāgavatam 3.9.16, Śrīmad-bhāgavatam 4.28.5
více — Śrīmad-bhāgavatam 3.20.16
veliké — Śrīmad-bhāgavatam 4.7.28