Skip to main content

Synonyma

divya-unmāda-bhāva
transcendentální extatické emoce — Śrī caitanya-caritāmṛta Antya 14.118
unmāda-ceṣṭita
projevený v šílenství — Śrī caitanya-caritāmṛta Antya 17.70
unmāda-damanī
přemáhající pýchu — Śrī caitanya-caritāmṛta Antya 1.128
unmāda-daśāya
v takovém záchvatu šílenství — Śrī caitanya-caritāmṛta Antya 19.65
divya-unmāda
transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 2.64, Śrī caitanya-caritāmṛta Antya 14.16
ve stavu transcendentálního šílenství — Śrī caitanya-caritāmṛta Antya 14.15, Śrī caitanya-caritāmṛta Antya 17.1
divya-unmāda-nāma
označené jako transcendentální šílenství — Śrī caitanya-caritāmṛta Madhya 23.61
divya-unmāda-ārambha
počátek duchovního transu Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 20.123
jana-unmāda-karī
nejsvůdnější — Śrīmad-bhāgavatam 2.1.31
unmāda-lakṣaṇa
příznak šílenství. — Śrī caitanya-caritāmṛta Antya 19.32
pouze příznaky šílenství. — Śrī caitanya-caritāmṛta Antya 19.65
mahā-unmāda
velká extáze — Śrī caitanya-caritāmṛta Ādi 11.33
unmāda-nāthāya
pánovi duchů — Śrīmad-bhāgavatam 4.2.16
unmāda-pralāpa
mluvení jako blázen. — Śrī caitanya-caritāmṛta Antya 17.70
prema-unmāda
šílenství z lásky — Śrī caitanya-caritāmṛta Madhya 2.63, Śrī caitanya-caritāmṛta Madhya 4.200
rādhikā-unmāda
šílenství Śrīmatī Rādhārāṇī — Śrī caitanya-caritāmṛta Madhya 1.87
sāndra-unmāda
silného šílenství — Śrī caitanya-caritāmṛta Antya 1.142
unmāda
blázni — Śrīmad-bhāgavatam 2.10.37-40
šílenství — Śrīmad-bhāgavatam 5.14.27, Śrī caitanya-caritāmṛta Ādi 4.107, Śrī caitanya-caritāmṛta Ādi 7.89-90, Śrī caitanya-caritāmṛta Ādi 13.41, Śrī caitanya-caritāmṛta Madhya 2.5, Śrī caitanya-caritāmṛta Madhya 13.170, Śrī caitanya-caritāmṛta Antya 15.96, Śrī caitanya-caritāmṛta Antya 16.78, Śrī caitanya-caritāmṛta Antya 19.3, Śrī caitanya-caritāmṛta Antya 19.31
šílené — Śrī caitanya-caritāmṛta Antya 17.63
unmāda-vat
jako blázen — Śrī caitanya-caritāmṛta Ādi 7.94, Śrī caitanya-caritāmṛta Madhya 9.262, Śrī caitanya-caritāmṛta Madhya 23.41, Śrī caitanya-caritāmṛta Madhya 25.141, Śrī caitanya-caritāmṛta Antya 3.179
viraha-unmāda
transcendentálního šílenství vyvolaného odloučením od Kṛṣṇy — Śrī caitanya-caritāmṛta Antya 14.5
unmāda-vilāpa
nářek v šílenství. — Śrī caitanya-caritāmṛta Antya 14.13