Skip to main content

Synonyma

ujjvala-aṅgaḥ
jehož překrásné tělo — Śrī caitanya-caritāmṛta Antya 1.165
candrikā-ujjvala
ozářeno měsíčním světlem — Śrī caitanya-caritāmṛta Antya 18.4
prasanna-ujjvala-cetasām
kteří mají spokojená a čistá srdce — Śrī caitanya-caritāmṛta Madhya 23.95-98
ujjvala-nīla-maṇi
Ujjvala-nīlamaṇiŚrī caitanya-caritāmṛta Madhya 1.38
ujjvala-nīlamaṇi
Ujjvala-nīlamaṇiŚrī caitanya-caritāmṛta Antya 4.224
ujjvala-rasa
milostná nálada — Śrī caitanya-caritāmṛta Madhya 8.171
ujjvala-rasām
milostnou náladu — Śrī caitanya-caritāmṛta Ādi 3.4, Śrī caitanya-caritāmṛta Antya 1.132
smeratayā ujjvala
zářící mírným úsměvem — Śrī caitanya-caritāmṛta Madhya 14.180
ujjvala-smitā
mající zářící úsměv — Śrī caitanya-caritāmṛta Madhya 23.87-91
ujjvala
planoucí — Śrī caitanya-caritāmṛta Ādi 4.209
jasné. — Śrī caitanya-caritāmṛta Ādi 5.32
ozařoval — Śrī caitanya-caritāmṛta Ādi 8.64
jasné — Śrī caitanya-caritāmṛta Ādi 13.5, Śrī caitanya-caritāmṛta Madhya 3.110
třpytivý — Śrī caitanya-caritāmṛta Madhya 8.166, Śrī caitanya-caritāmṛta Madhya 8.176
třpytící se — Śrī caitanya-caritāmṛta Madhya 8.173
velmi třpytivými — Śrī caitanya-caritāmṛta Madhya 13.20
zářících — Śrī caitanya-caritāmṛta Madhya 14.160
zářící — Śrī caitanya-caritāmṛta Antya 1.161, Śrī caitanya-caritāmṛta Antya 5.47
jasně — Śrī caitanya-caritāmṛta Antya 18.27
jasným — Śrī caitanya-caritāmṛta Antya 19.82
ujjvala-varaṇa
zářivá a oslnivá — Śrī caitanya-caritāmṛta Ādi 5.188
velmi jasnou záři — Śrī caitanya-caritāmṛta Madhya 11.95
ujjvalā
rozšířená — Śrī caitanya-caritāmṛta Madhya 23.95-98