Skip to main content

Synonyma

ati-ucca-nipāta
pádem z veliké výšky — Śrīmad-bhāgavatam 5.16.19
ati-ucca
vysoké — Śrī caitanya-caritāmṛta Madhya 15.123
ucca-avacaiḥ
s různými — Śrīmad-bhāgavatam 3.29.24
vyšší nebo nižší podle různých postavení ve varṇāśrama-dharmě (brāhmaṇa, kṣatriya, vaiśya a śūdra) — Śrīmad-bhāgavatam 5.22.4
velkých i malých — Śrīmad-bhāgavatam 7.11.26-27
ucca-avacatvam
vlastnost vyšších nebo nižších úrovní života — Śrīmad-bhāgavatam 8.24.6
bhūteṣu ucca-avaceṣu
v nesmírně malém a nesmírně velkém — Śrīmad-bhāgavatam 2.9.35
ucca-avaceṣu
živé bytosti na nižší a vyšší úrovni — Śrīmad-bhāgavatam 7.10.20
s více či méně rozvinutými těly — Śrīmad-bhāgavatam 8.24.6
gigantické i nepatrné — Śrī caitanya-caritāmṛta Ādi 1.55, Śrī caitanya-caritāmṛta Madhya 25.126
ucca-avacān
vysoké a nízké úrovně — Śrīmad-bhāgavatam 7.2.46
vyšší či nižší — Śrīmad-bhāgavatam 8.16.49
ucca-avacāni
vysoké a nízké — Śrīmad-bhāgavatam 6.19.17
nižší a vyšší — Śrīmad-bhāgavatam 8.24.34-35
různých hodnot — Śrīmad-bhāgavatam 9.10.35-38
ucca-avacāḥ
vysoké a nízké — Śrīmad-bhāgavatam 5.25.15
ucca-dhvani
hlasitý zvuk — Śrī caitanya-caritāmṛta Madhya 17.45
ucca-giri
vysoké hory — Śrī caitanya-caritāmṛta Antya 15.19
ucca-gāna
hlasitý zpěv — Śrī caitanya-caritāmṛta Madhya 12.141
ucca kari'
nahlas. — Śrī caitanya-caritāmṛta Madhya 9.59
hlasitě — Śrī caitanya-caritāmṛta Madhya 17.221, Śrī caitanya-caritāmṛta Antya 18.74
velmi hlasitě — Śrī caitanya-caritāmṛta Antya 14.59, Śrī caitanya-caritāmṛta Antya 17.20, Śrī caitanya-caritāmṛta Antya 18.74
ucca kariyā
hlasitě. — Śrī caitanya-caritāmṛta Madhya 3.13
velmi hlasitě znějící. — Śrī caitanya-caritāmṛta Antya 3.229
velmi hlasitě — Śrī caitanya-caritāmṛta Antya 14.69
mahā-ucca-saṅkīrtane
mohutným a hlasitým zpíváním — Śrī caitanya-caritāmṛta Madhya 12.140
ucca saṅkīrtana
hlasité zpívání Hare Kṛṣṇa mantryŚrī caitanya-caritāmṛta Antya 3.72
hlasitý zpěv Hare Kṛṣṇa mantryŚrī caitanya-caritāmṛta Antya 3.76
hlasité společné zpívání — Śrī caitanya-caritāmṛta Antya 7.75
ucca-saṅkīrtana
hlasité zpívání. — Śrī caitanya-caritāmṛta Antya 17.9
ucca
hlasitý — Śrīmad-bhāgavatam 4.5.10
vysoké — Śrīmad-bhāgavatam 4.29.30-31, Śrī caitanya-caritāmṛta Antya 15.74
vysoko — Śrī caitanya-caritāmṛta Ādi 13.90
hlasité — Śrī caitanya-caritāmṛta Ādi 17.207, Śrī caitanya-caritāmṛta Madhya 17.34, Śrī caitanya-caritāmṛta Antya 3.69, Śrī caitanya-caritāmṛta Antya 14.100
velmi hlasitě — Śrī caitanya-caritāmṛta Madhya 6.37
nadýchané — Śrī caitanya-caritāmṛta Madhya 13.11
zdvižený — Śrī caitanya-caritāmṛta Antya 3.209
ucca-ṭuṅgite
na vyvýšeném místě — Śrī caitanya-caritāmṛta Madhya 15.121