Skip to main content

Synonyma

ubhaya-anubhava-svarūpeṇa
pochopením správného postavení těla a duše — Śrīmad-bhāgavatam 5.5.30
ubhaya-artha-śūnya
což nemůže přinést štěstí v tomto ani v příštím životě — Śrīmad-bhāgavatam 5.14.12
ubhaya-cihnena
s oběma příznaky — Śrīmad-bhāgavatam 3.32.34-36
ubhaya-indriya
obou skupin smyslů — Śrīmad-bhāgavatam 4.29.7
ubhaya-kṛtya
povinnosti v tomto i příštím životě — Śrīmad-bhāgavatam 9.6.52
ubhaya-lakṣaṇam
obou druhů — Śrīmad-bhāgavatam 5.4.8
ubhaya-liṅgam
příznaky obou — Śrīmad-bhāgavatam 4.4.20
ubhaya
obojí — Bg. 6.38, Śrīmad-bhāgavatam 1.9.26, Śrīmad-bhāgavatam 2.9.8
obojího — Śrīmad-bhāgavatam 2.6.21
obou — Śrīmad-bhāgavatam 2.10.8, Śrīmad-bhāgavatam 2.10.27, Śrīmad-bhāgavatam 2.10.28, Śrīmad-bhāgavatam 10.1.1
v obou — Śrīmad-bhāgavatam 3.25.39-40
na obou stranách — Śrīmad-bhāgavatam 5.21.2
ubhaya-āśrayam
závisející na polobohu i na rukách. — Śrīmad-bhāgavatam 2.10.24
útočiště obou. — Śrīmad-bhāgavatam 2.10.26
ubhaya-ātmakaḥ
oba způsoby (vaikṛta i prākṛta). — Śrīmad-bhāgavatam 3.10.27
ubhaya-śeṣābhyām
na základě zbytku výsledků zbožnosti nebo neřesti — Śrīmad-bhāgavatam 5.26.37
ubhaya-ātmakam
zároveň suchý i mokrý. — Śrīmad-bhāgavatam 8.11.39