Skip to main content

Synonyma

tṛṣṇā-anurūpa
podle žízně — Śrī caitanya-caritāmṛta Antya 20.88
tṛṣṇā mora gelā
má žízeň je nyní uhašena. — Śrī caitanya-caritāmṛta Antya 20.89
gāḍha-tṛṣṇā
hluboká připoutanost — Śrī caitanya-caritāmṛta Madhya 22.151
kṛṣṇa-tṛṣṇā
žízeň po Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 17.59
kṣudhā-tṛṣṇā
hlad a žízeň — Śrī caitanya-caritāmṛta Madhya 4.124
tṛṣṇā-lobha
dychtivost a žízeň — Śrī caitanya-caritāmṛta Madhya 21.132
tṛṣṇā-tyāga
vzdání se všech tužeb — Śrī caitanya-caritāmṛta Madhya 19.214
tṛṣṇā
s dychtěním — Bg. 14.7
chtivé touhy — Śrīmad-bhāgavatam 9.19.18
žízeň — Śrī caitanya-caritāmṛta Ādi 4.149, Śrī caitanya-caritāmṛta Ādi 7.20-21, Śrī caitanya-caritāmṛta Madhya 12.215
touhy — Śrī caitanya-caritāmṛta Ādi 4.266
touha — Śrī caitanya-caritāmṛta Madhya 9.144, Śrī caitanya-caritāmṛta Antya 17.51
nadějí — Śrī caitanya-caritāmṛta Antya 14.44
touhu — Śrī caitanya-caritāmṛta Antya 16.119
dychtivé touhy — Śrī caitanya-caritāmṛta Antya 17.47
tṛṣṇā-śānti
uhašení žízně — Śrī caitanya-caritāmṛta Ādi 4.149