Skip to main content

Synonyma

tāvat dekhila
zhlédl všechna místa. — Śrī caitanya-caritāmṛta Madhya 18.56
tāvat eva
přesně v tu chvíli — Śrīmad-bhāgavatam 5.8.3
tāvat manāk
ani sebemenší — Śrīmad-bhāgavatam 4.13.31
tāvat mātra
jen taková vzdálenost (128 000 kilometrů) — Śrīmad-bhāgavatam 5.24.4
tāvat
tehdy — Śrīmad-bhāgavatam 1.8.31, Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 8.10.57
do té doby — Śrīmad-bhāgavatam 1.13.50, Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.9.9, Śrīmad-bhāgavatam 4.23.12, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 5.5.5, Śrīmad-bhāgavatam 6.16.8, Śrīmad-bhāgavatam 8.24.34-35, Śrīmad-bhāgavatam 9.13.2, Śrīmad-bhāgavatam 10.11.27, Śrī caitanya-caritāmṛta Madhya 6.279, Śrī caitanya-caritāmṛta Madhya 8.69, Śrī caitanya-caritāmṛta Madhya 9.266, Śrī caitanya-caritāmṛta Madhya 22.61, Śrī caitanya-caritāmṛta Antya 3.114-115, Śrī caitanya-caritāmṛta Antya 3.121
tak dlouho — Śrīmad-bhāgavatam 1.16.8, Śrīmad-bhāgavatam 3.29.25, Śrīmad-bhāgavatam 4.30.33, Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 6.16.7, Śrīmad-bhāgavatam 7.2.47, Śrīmad-bhāgavatam 7.5.32, Śrī caitanya-caritāmṛta Madhya 8.240, Śrī caitanya-caritāmṛta Madhya 9.101, Śrī caitanya-caritāmṛta Madhya 15.289, Śrī caitanya-caritāmṛta Madhya 19.165, Śrī caitanya-caritāmṛta Madhya 19.176, Śrī caitanya-caritāmṛta Madhya 20.80, Śrī caitanya-caritāmṛta Madhya 22.53, Śrī caitanya-caritāmṛta Madhya 25.85, Śrī caitanya-caritāmṛta Antya 3.78-79, Śrī caitanya-caritāmṛta Antya 19.11
dokud — Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 1.19.21, Śrīmad-bhāgavatam 2.1.14, Śrīmad-bhāgavatam 3.9.17, Śrīmad-bhāgavatam 3.32.8, Śrīmad-bhāgavatam 5.1.16, Śrīmad-bhāgavatam 7.15.61, Śrīmad-bhāgavatam 8.6.19, Śrīmad-bhāgavatam 9.5.23, Śrīmad-bhāgavatam 10.13.46
potud — Śrīmad-bhāgavatam 2.2.14, Śrīmad-bhāgavatam 7.12.10
časem — Śrīmad-bhāgavatam 3.1.20
jakmile — Śrīmad-bhāgavatam 3.1.24
potom — Śrīmad-bhāgavatam 3.11.31
ihned — Śrīmad-bhāgavatam 3.18.25, Śrīmad-bhāgavatam 9.8.11, Śrīmad-bhāgavatam 9.14.13
velmi rychle — Śrīmad-bhāgavatam 4.5.13
k této — Śrīmad-bhāgavatam 4.8.29
do té doby. — Śrīmad-bhāgavatam 5.5.6, Śrīmad-bhāgavatam 5.11.15, Śrī caitanya-caritāmṛta Madhya 7.12
takto — Śrīmad-bhāgavatam 5.8.26, Śrīmad-bhāgavatam 5.9.6
tolik — Śrīmad-bhāgavatam 5.16.7, Śrīmad-bhāgavatam 5.20.37, Śrīmad-bhāgavatam 5.26.14, Śrīmad-bhāgavatam 7.14.8
tolik také — Śrīmad-bhāgavatam 5.16.12
naprosto — Śrīmad-bhāgavatam 5.16.20-21
do té míry — Śrīmad-bhāgavatam 6.1.45
tolika — Śrīmad-bhāgavatam 6.12.33
dokud (jsem zaneprázdněn zabíjením Viṣṇua) — Śrīmad-bhāgavatam 7.2.10
do té — Śrīmad-bhāgavatam 7.4.25-26
podobně — Śrīmad-bhāgavatam 7.9.19
kvůli prokletí — Śrīmad-bhāgavatam 7.15.73
dokud nejsi v postavení Pána Indry — Śrīmad-bhāgavatam 8.22.32
zatím — Śrīmad-bhāgavatam 9.13.3
mezitím — Śrīmad-bhāgavatam 9.15.9, Śrīmad-bhāgavatam 10.6.31, Śrīmad-bhāgavatam 10.12.26
dotud — Śrīmad-bhāgavatam 10.4.22
po tu dobu — Śrīmad-bhāgavatam 10.13.40
okamžitě — Śrī caitanya-caritāmṛta Ādi 1.73-74
celou tu dobu — Śrī caitanya-caritāmṛta Madhya 3.176
té doby — Śrī caitanya-caritāmṛta Madhya 4.168