Skip to main content

Synonyma

agni-tāpa
teplo u ohně — Śrī caitanya-caritāmṛta Madhya 17.66
tāpa-karī
způsobující nechuť — Śrī caitanya-caritāmṛta Madhya 6.157
vytvářející bolest — Śrī caitanya-caritāmṛta Madhya 8.156
tāpa-kṣaya
snížení teploty. — Śrī caitanya-caritāmṛta Madhya 4.160
manaḥ-tāpa
oheň v mysli — Śrī caitanya-caritāmṛta Antya 15.13
tat-tāpa-upaśa-manīm
které zmírňují utrpení v lese hmotného života — Śrīmad-bhāgavatam 5.14.1
saṁsāra-tāpa
utrpení tohoto hmotného světa — Śrīmad-bhāgavatam 5.11.16
tāpa-traya
trojí utrpení — Śrīmad-bhāgavatam 1.1.2, Śrīmad-bhāgavatam 3.22.32, Śrīmad-bhāgavatam 3.28.31, Śrī caitanya-caritāmṛta Madhya 22.13
tři druhy utrpení — Śrīmad-bhāgavatam 1.5.32, Śrī caitanya-caritāmṛta Madhya 20.102
od trojího utrpení — Śrīmad-bhāgavatam 3.31.16
utrpením trojího druhu (adhyātmika, adhidaivika a adhibhautika) — Śrīmad-bhāgavatam 7.6.14
trojího utrpení — Śrī caitanya-caritāmṛta Ādi 1.91, Śrī caitanya-caritāmṛta Madhya 24.100, Śrī caitanya-caritāmṛta Madhya 25.149
trojí utrpení. — Śrī caitanya-caritāmṛta Madhya 20.104
tāpa
miseries — Śrīmad-bhāgavatam 1.11.10
pálící — Śrīmad-bhāgavatam 1.15.27
neštěstí — Śrīmad-bhāgavatam 3.5.39
utrpení — Śrīmad-bhāgavatam 3.5.40, Śrīmad-bhāgavatam 5.16.25, Śrī caitanya-caritāmṛta Antya 18.1
teplo — Śrīmad-bhāgavatam 3.26.43
strastmi — Śrīmad-bhāgavatam 8.5.13
a utrpení — Śrī caitanya-caritāmṛta Ādi 4.63
tělesná teplota — Śrī caitanya-caritāmṛta Madhya 4.106
strastiplných životních podmínek — Śrī caitanya-caritāmṛta Madhya 24.60
tāpa-varjitaḥ
bez horka. — Śrīmad-bhāgavatam 4.6.32