Skip to main content

Synonyma

tumi ageyāna
nemáš pravdu. — Śrī caitanya-caritāmṛta Madhya 10.156
tumi baḍa
jsi mnohem větší — Śrī caitanya-caritāmṛta Madhya 25.82
bhaja tumi
věnuj se službě — Śrī caitanya-caritāmṛta Madhya 15.142
tumi bhakta
ty jsi oddaný — Śrī caitanya-caritāmṛta Madhya 6.211
tumi bhikṣā deha
lépe, když ty uvaříš — Śrī caitanya-caritāmṛta Madhya 17.177
tumi bhikṣā kara
Ty sněz oběd — Śrī caitanya-caritāmṛta Madhya 20.74
bhāgyavān tumi
máš velké štěstí — Śrī caitanya-caritāmṛta Madhya 13.97
jsi šťastlivec — Śrī caitanya-caritāmṛta Madhya 15.228
tumi bhāgyavān
určitě jsi velmi požehnaný — Śrī caitanya-caritāmṛta Madhya 24.281
tumi brahma-sama
rovnáš se neosobnímu Brahmanu. — Śrī caitanya-caritāmṛta Madhya 25.73
tumi cala
pojď — Śrī caitanya-caritāmṛta Madhya 19.28
tumi chuṅile
jestli se dotkneš — Śrī caitanya-caritāmṛta Antya 4.152
cāha tumi
ty chceš — Śrī caitanya-caritāmṛta Antya 4.83
siddha-deha tumi
jsi již osvobozený — Śrī caitanya-caritāmṛta Antya 11.24
tumi nā dekhāile
jestliže neukážeš — Śrī caitanya-caritāmṛta Antya 13.59
dhanya tumi
máte takové štěstí — Śrī caitanya-caritāmṛta Madhya 1.220
tumi-dui
oba dva — Śrī caitanya-caritāmṛta Madhya 5.113
tumi duṅhe
vy dva — Śrī caitanya-caritāmṛta Madhya 16.91
tumi gelā kati
kam jsi odešel — Śrī caitanya-caritāmṛta Antya 19.53
tumi yāha ghare
Vy dva prosím jděte do této místnosti. — Śrī caitanya-caritāmṛta Madhya 3.62
tumi jagat-guru
ty jsi učitel všech lidí — Śrī caitanya-caritāmṛta Madhya 6.58
tumi-ha
Ty také — Śrī caitanya-caritāmṛta Antya 3.17
se hao tumi
cokoliv můžeš být — Śrī caitanya-caritāmṛta Ādi 17.114
tumi hao sparśa-maṇi
jsi zajisté zázračný kámen. — Śrī caitanya-caritāmṛta Madhya 24.277
tumi haṭha kaile
pokud budeš trvat na svém — Śrī caitanya-caritāmṛta Antya 2.140
tumi jāna
můj Pane, prosím věz — Śrī caitanya-caritāmṛta Madhya 5.32, Śrī caitanya-caritāmṛta Madhya 5.73
víš — Śrī caitanya-caritāmṛta Madhya 16.144
tumi nā jānāile
dokud neumožníš pochopit — Śrī caitanya-caritāmṛta Antya 4.90
kaha tumi
ano, můžeš mluvit — Śrī caitanya-caritāmṛta Madhya 11.4
tumi yei kaha
cokoliv říkáš — Śrī caitanya-caritāmṛta Madhya 11.112
tumi kaha
ty přednes — Śrī caitanya-caritāmṛta Antya 3.182
kahilā tumi
co jsi řekl — Śrī caitanya-caritāmṛta Madhya 20.30
tumi kṛpā kaile
budeš-li milostivý — Śrī caitanya-caritāmṛta Antya 6.131
kara tumi pāna
vypij to — Śrī caitanya-caritāmṛta Madhya 4.25
kara tumi
můžeš udělat — Śrī caitanya-caritāmṛta Madhya 5.96
tumi mana kara
pokud si to přeješ — Śrī caitanya-caritāmṛta Madhya 15.161
tumi karaha smaraṇa
prosím vzpomínej — Śrī caitanya-caritāmṛta Antya 19.7
karibā tumi mana
chceš — Śrī caitanya-caritāmṛta Madhya 24.328
tumi karilā
jsi udělal — Śrī caitanya-caritāmṛta Antya 9.117
karāilā tumi
přiměl jsi — Śrī caitanya-caritāmṛta Antya 5.76

Filter by hierarchy