Skip to main content

Synonyma

tri-adhīśaḥ
vládce tří míst, jmenovitě Goloky Vṛndāvanu, Vaikuṇṭhaloky a hmotného světa, nebo také vládce Mahā-Viṣṇua, Garbhodakaśāyī Viṣṇua a Kṣīrodakaśāyī Viṣṇua, nebo také vládce Brahmy, Viṣṇua a Maheśvary, anebo vládce tří světů (vyšších, nižších a středních planetárních systémů) — Śrī caitanya-caritāmṛta Madhya 21.33
tri-adhīśvara śabdera
slova try-adhīśvaraŚrī caitanya-caritāmṛta Madhya 21.90
tri-adhīśvarera
pána tří světů — Śrī caitanya-caritāmṛta Madhya 21.38
tri-bhuvana bhari'
naplňující tři světy — Śrī caitanya-caritāmṛta Madhya 13.50
tri-bhaṅga
prohnutý ve třech místech — Śrī caitanya-caritāmṛta Madhya 1.86
prohnuté ve třech místech — Śrī caitanya-caritāmṛta Madhya 18.60, Śrī caitanya-caritāmṛta Antya 14.18
prohnutá ve třech místech — Śrī caitanya-caritāmṛta Madhya 21.105
tri-bhaṅga-ṭhāma
postava prohnutá na třech místech — Śrī caitanya-caritāmṛta Madhya 2.56
tri-bhaṅgima
prohnutý ve třech místech — Śrī caitanya-caritāmṛta Ādi 17.279
tri-bhuvana
tři světy — Śrīmad-bhāgavatam 4.8.37, Śrī caitanya-caritāmṛta Ādi 4.244, Śrī caitanya-caritāmṛta Madhya 6.230, Śrī caitanya-caritāmṛta Madhya 21.102, Śrī caitanya-caritāmṛta Antya 20.41
ve třech světech. — Śrī caitanya-caritāmṛta Ādi 3.33
všechny tři světy — Śrī caitanya-caritāmṛta Ādi 4.239, Śrī caitanya-caritāmṛta Ādi 4.242-243, Śrī caitanya-caritāmṛta Ādi 13.32
tři světy. — Śrī caitanya-caritāmṛta Ādi 8.42, Śrī caitanya-caritāmṛta Ādi 13.92
všechny tři světy. — Śrī caitanya-caritāmṛta Ādi 10.107, Śrī caitanya-caritāmṛta Ādi 13.5
ve třech světech — Śrī caitanya-caritāmṛta Madhya 2.61, Śrī caitanya-caritāmṛta Madhya 23.31
celý svět — Śrī caitanya-caritāmṛta Madhya 2.88
celý svět. — Śrī caitanya-caritāmṛta Madhya 5.76, Śrī caitanya-caritāmṛta Madhya 8.280
tří světů. — Śrī caitanya-caritāmṛta Madhya 24.20
tri-bhuvana-madhye
ve třech světech — Śrī caitanya-caritāmṛta Madhya 8.199
tārila tri-bhuvana
osvobodil celé tři světy — Śrī caitanya-caritāmṛta Antya 2.15
tri-bhuvana nāce
tři světy tančí — Śrī caitanya-caritāmṛta Antya 3.267
tri-bhuvanam ca
a tyto tři světy — Śrī caitanya-caritāmṛta Madhya 20.299
tri- bhuvane
ve třech světech. — Śrī caitanya-caritāmṛta Ādi 4.236
tri-bhuvane
po všech třech světech. — Śrī caitanya-caritāmṛta Ādi 7.28
ve třech světech — Śrī caitanya-caritāmṛta Madhya 1.199, Śrī caitanya-caritāmṛta Madhya 9.298, Śrī caitanya-caritāmṛta Madhya 9.307
ve třech světech. — Śrī caitanya-caritāmṛta Madhya 4.134
v těchto třech světech — Śrī caitanya-caritāmṛta Madhya 16.121
tři světy. — Śrī caitanya-caritāmṛta Madhya 18.123
třemi světy — Śrī caitanya-caritāmṛta Madhya 21.139
tři světy — Śrī caitanya-caritāmṛta Madhya 21.140
tri-pāt-bhūtam
existující jako tři čtvrtiny bohatství Nejvyššího Pána — Śrī caitanya-caritāmṛta Madhya 21.51
obsahující tři čvrtiny energie — Śrī caitanya-caritāmṛta Madhya 21.56
jsou tři čvrtiny majestátu Nejvyššího Pána — Śrī caitanya-caritāmṛta Madhya 21.88
tri-dhā
tři druhy. — Śrī caitanya-caritāmṛta Madhya 20.312
tri-śakti-dhṛk
vládce tří kvalit hmotné přírody. — Śrī caitanya-caritāmṛta Madhya 20.318, Śrī caitanya-caritāmṛta Madhya 21.37
tri-guṇa
tři kvality hmotné přírody — Śrī caitanya-caritāmṛta Madhya 20.301
tri-guṇam
tři kvality přírody — Śrī caitanya-caritāmṛta Madhya 19.174
tri-hrasva
tři malé — Śrī caitanya-caritāmṛta Ādi 14.15
tri-jagat
celý svět — Śrī caitanya-caritāmṛta Ādi 10.161
tři světy — Śrī caitanya-caritāmṛta Madhya 21.125, Śrī caitanya-caritāmṛta Antya 2.12, Śrī caitanya-caritāmṛta Antya 5.88, Śrī caitanya-caritāmṛta Antya 17.34