Skip to main content

Synonyma

āra tina artha
další tři výklady — Śrī caitanya-caritāmṛta Madhya 24.220
tina artha
tři významy — Śrī caitanya-caritāmṛta Madhya 24.283
tina añjali
tři hrsti — Śrī caitanya-caritāmṛta Antya 16.46
tina aṁśe
ve třech částech — Śrī caitanya-caritāmṛta Madhya 6.158
tina-aṅga-bhaṅge
s tělem prohnutým ve třech místech — Śrī caitanya-caritāmṛta Madhya 14.190
tina bheda
tři skupiny. — Śrī caitanya-caritāmṛta Madhya 14.151
tina bheda haya
jsou tři různé skupiny — Śrī caitanya-caritāmṛta Madhya 24.108
ei tina-bhede
je také třetí druh — Śrī caitanya-caritāmṛta Madhya 14.143
tina bhede
třech druhů — Śrī caitanya-caritāmṛta Madhya 24.155
tina bhoga
bhoga rozdělená na tři díly — Śrī caitanya-caritāmṛta Madhya 3.66
tři oddělené oběti — Śrī caitanya-caritāmṛta Antya 2.62
tina mudrāra bhoṭa
vlněná přikrývka za tři zlaté mince — Śrī caitanya-caritāmṛta Madhya 20.92
e-tina bhuvane
v těchto třech světech. — Śrī caitanya-caritāmṛta Antya 6.104
tina bhāi
tři bratři — Śrī caitanya-caritāmṛta Ādi 10.115, Śrī caitanya-caritāmṛta Ādi 11.43, Śrī caitanya-caritāmṛta Antya 4.35, Śrī caitanya-caritāmṛta Antya 6.26
govinda-ādi tina bhāi
Govinda a jeho dva bratři — Śrī caitanya-caritāmṛta Madhya 16.16-17
tina bhāira
těchto tří bratrů — Śrī caitanya-caritāmṛta Madhya 11.88
tina-bhāve
ve třech různých náladách — Śrī caitanya-caritāmṛta Ādi 5.135
tina bojhāri
tři nosiči — Śrī caitanya-caritāmṛta Antya 10.38
tina-bāra
třikrát — Śrī caitanya-caritāmṛta Ādi 14.37, Śrī caitanya-caritāmṛta Madhya 17.66, Śrī caitanya-caritāmṛta Madhya 25.114
kahe tina-bāra
třikrát vyslovil. — Śrī caitanya-caritāmṛta Madhya 17.126
tina-bāre
třikrát — Śrī caitanya-caritāmṛta Madhya 4.172, Śrī caitanya-caritāmṛta Madhya 7.23, Śrī caitanya-caritāmṛta Madhya 17.127
tina cāpaḍa māri'
po třech fackách — Śrī caitanya-caritāmṛta Antya 18.62
eka-dui-tina-cāri
jedna, dvě, tři, čtyři — Śrī caitanya-caritāmṛta Madhya 20.390
tina cāri rāga
tři až čtyři různé melodie. — Śrī caitanya-caritāmṛta Antya 13.128
tina-daśāya
ve třech stavech — Śrī caitanya-caritāmṛta Antya 18.77
tina-devā
tři božstva či polobohy. — Śrī caitanya-caritāmṛta Antya 20.57
tina dhāma
tři sídla — Śrī caitanya-caritāmṛta Madhya 21.92
ei tina dhāmera
těchto tří dhāmů, neboli sídel, jmenovitě Goloky Vṛndāvan-dhāmu, Vaikuṇṭha-dhāmu (Hari-dhāmu) a Devī-dhāmu (tohoto hmotného světa) — Śrī caitanya-caritāmṛta Madhya 21.54
tina dina
tři dny — Śrī caitanya-caritāmṛta Ādi 17.45, Śrī caitanya-caritāmṛta Madhya 1.92, Śrī caitanya-caritāmṛta Madhya 3.38, Śrī caitanya-caritāmṛta Madhya 3.133, Śrī caitanya-caritāmṛta Madhya 7.22, Śrī caitanya-caritāmṛta Madhya 11.60, Śrī caitanya-caritāmṛta Antya 3.134, Śrī caitanya-caritāmṛta Antya 3.162, Śrī caitanya-caritāmṛta Antya 3.248
tři dny v kuse — Śrī caitanya-caritāmṛta Madhya 3.4
na tři dny — Śrī caitanya-caritāmṛta Madhya 9.176
tří dnů — Śrī caitanya-caritāmṛta Antya 3.209
tina-dina
tři dny — Śrī caitanya-caritāmṛta Madhya 9.169, Śrī caitanya-caritāmṛta Madhya 17.151, Śrī caitanya-caritāmṛta Antya 3.245
po tři dny — Śrī caitanya-caritāmṛta Madhya 18.39, Śrī caitanya-caritāmṛta Antya 6.188
dina dui-tina
dva nebo tři dny — Śrī caitanya-caritāmṛta Madhya 10.87
tina-dina haila
tři dny — Śrī caitanya-caritāmṛta Antya 2.115
tina-dina rahiyā
zůstávající tam tři dny. — Śrī caitanya-caritāmṛta Antya 3.161
dui tina dina
dva až tři dny — Śrī caitanya-caritāmṛta Antya 5.110
dui-tina dina
dva až tři dny — Śrī caitanya-caritāmṛta Antya 6.315
tina-dine
během tří dnů — Śrī caitanya-caritāmṛta Antya 3.106