Skip to main content

Synonyma

tejaḥ-ap
oheň, voda — Śrīmad-bhāgavatam 4.28.57
asahya-tejaḥ
oslnivá záře — Śrīmad-bhāgavatam 3.28.27
astra-tejaḥ
záři této zbraně — Śrīmad-bhāgavatam 1.7.28
radiace brahmāstryŚrīmad-bhāgavatam 1.12.10
aurva-tejaḥ
který byl nesmírně mocný — Śrīmad-bhāgavatam 9.23.28
brahma-tejaḥ
radiace brahmāstryŚrīmad-bhāgavatam 1.8.17
stejně mocný jako brahmāstraŚrīmad-bhāgavatam 8.11.36
brahma-tejaḥ-samedhitam
nyní obdařeného neobyčejnou duchovní silou, brahma-tejas — Śrīmad-bhāgavatam 8.15.29
tejaḥ-guṇa-viśeṣaḥ
typická vlastnost ohně (tvar) — Śrīmad-bhāgavatam 3.26.48
mat-tejaḥ
Mou mocí — Śrīmad-bhāgavatam 6.9.54
para-tejaḥ
síla druhých — Śrīmad-bhāgavatam 3.15.1
sva-tejaḥ
osobní síla — Śrīmad-bhāgavatam 2.7.20
Svou energií — Śrīmad-bhāgavatam 3.13.42
tat tejaḥ
jeho mocné semeno — Śrīmad-bhāgavatam 3.15.1
tejaḥ-tejase
síla veškeré síly — Śrīmad-bhāgavatam 5.18.8
tejaḥ
žár — Bg. 7.9, Śrīmad-bhāgavatam 1.7.31
záře — Bg. 15.12, Bg. 15.12, Śrīmad-bhāgavatam 4.7.19
síla — Bg. 16.1-3, Bg. 18.43, Śrīmad-bhāgavatam 1.8.15, Śrīmad-bhāgavatam 3.16.24, Śrīmad-bhāgavatam 4.8.26, Śrīmad-bhāgavatam 4.21.9, Śrīmad-bhāgavatam 7.10.8, Śrīmad-bhāgavatam 7.10.15-17, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 9.4.69
oheň — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.10.31, Śrīmad-bhāgavatam 3.26.38
zář — Śrīmad-bhāgavatam 1.7.21, Śrīmad-bhāgavatam 1.7.26, Īśo 16
moc — Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 1.15.7, Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 3.16.36, Śrīmad-bhāgavatam 4.12.47, Śrīmad-bhāgavatam 6.9.55, Śrīmad-bhāgavatam 8.15.28, Śrīmad-bhāgavatam 9.5.5
vliv — Śrīmad-bhāgavatam 1.16.26-30, Śrīmad-bhāgavatam 6.8.11, Śrīmad-bhāgavatam 8.15.27, Śrīmad-bhāgavatam 9.15.17-19
udatnost — Śrīmad-bhāgavatam 3.3.10
sláva — Śrīmad-bhāgavatam 3.15.30
kletbu — Śrīmad-bhāgavatam 3.16.29
semeno — Śrīmad-bhāgavatam 3.16.35, Śrīmad-bhāgavatam 3.22.19
hněv — Śrīmad-bhāgavatam 4.11.34
svrchovaná moc — Śrīmad-bhāgavatam 4.21.37
oheň v těle — Śrīmad-bhāgavatam 4.23.15
třpyt — Śrīmad-bhāgavatam 4.30.50-51
záře těla — Śrīmad-bhāgavatam 7.9.9
schopnost porážet ostatní — Śrīmad-bhāgavatam 7.11.22
jasná záře — Śrīmad-bhāgavatam 8.19.26
hmotnou moc — Śrīmad-bhāgavatam 8.19.32
jehož žár — Śrīmad-bhāgavatam 8.20.30
mocí — Śrīmad-bhāgavatam 9.10.27
světlo — Śrīmad-bhāgavatam 10.8.37-39
ātma-tejaḥ
Tvá duchovní síla — Śrīmad-bhāgavatam 7.8.43