Skip to main content

Synonyma

rasa-tattva-jñāna
transcendentální poznání o náladách milostné lásky mezi Rādhou a Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 8.307
tattva-jñāne
transcendentálním poznáním — Śrī caitanya-caritāmṛta Ādi 16.23
īśvara-tattva-jñāne
při poznání Absolutní Pravdy — Śrī caitanya-caritāmṛta Madhya 6.82
jñāta-tattvā
znala pravdu — Śrīmad-bhāgavatam 3.33.21
prabhu-tattva-jñātā
znalec skutečné totožnosti Pána Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Madhya 6.18
tattva nāhi jāni
nelze pochopit skutečnou pravdu — Śrī caitanya-caritāmṛta Madhya 25.56
jīva-tattva
pravda, kterou jsou živé bytosti — Śrī caitanya-caritāmṛta Ādi 7.117
živé bytosti — Śrī caitanya-caritāmṛta Ādi 7.120
jīva-tattva nahe
přesto se nenazývá jīva-tattvaŚrī caitanya-caritāmṛta Madhya 20.308
tattva-kovidaiḥ
ti, kdo znají Absolutní Pravdu — Śrīmad-bhāgavatam 4.21.41
kṛṣṇa-tattva
pravda, kterou je Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 7.117
pravda o Śrī Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.263
pravdu o Pánu Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 19.115
pravdu o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 25.265
Kṛṣṇa, Absolutní Pravda — Śrī caitanya-caritāmṛta Antya 4.219
kṛṣṇa-tattva-vettā
znalec vědy o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.128
kṛṣṇa-rādhā-tattva
pravdu o Rādě a Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.129
kṛṣṇa-tattva-sāra
podstatu pravdy o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 25.270
kṛṣṇa-prema-tattva
pravdu o transcendentální lásce ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 4.231
tattva-lakṣaṇam
znaky pravdy — Śrī caitanya-caritāmṛta Ādi 4.276
mantra-tattva-liṅgāya
Jenž je prostřednictvím různých manter chápán takový, jaký je — Śrīmad-bhāgavatam 5.18.35
loka-tattva
povahu živých bytostí (zvláště těch, které se snaží pokročit v rozvíjení vědomí Kṛṣṇy) — Śrīmad-bhāgavatam 7.13.12-13
loka-tattva-vicakṣaṇaḥ
protože byl velmi znalý dění ve vesmíru. — Śrīmad-bhāgavatam 8.11.48
līlā-tattva
pravda o zábavách Pána — Śrī caitanya-caritāmṛta Madhya 8.263
pravdu o Pánových zábavách — Śrī caitanya-caritāmṛta Madhya 25.265
tattva-līlā
pravda a zábavy — Śrī caitanya-caritāmṛta Madhya 8.286
tattva-madhye
v pravdě — Śrī caitanya-caritāmṛta Ādi 7.16
tattva- <->nirūpaṇa
určení pravdy — Śrī caitanya-caritāmṛta Ādi 6.119
nityānanda-tattva
pravda o Pánu Nityānandovi — Śrī caitanya-caritāmṛta Ādi 5.12
nityānanda-tattva-sīmā
kam až sahá pravda o Pánu Nityānandovi — Śrī caitanya-caritāmṛta Ādi 5.126
śrī-nityānanda-tattva
pravdu o Śrī Nityānandovi — Śrī caitanya-caritāmṛta Ādi 6.3
tattva-niścayam
potvrzující pravdu — Śrīmad-bhāgavatam 2.4.1
para-tattva
konečná pravda — Śrī caitanya-caritāmṛta Ādi 2.8
jako Nejvyšší — Śrī caitanya-caritāmṛta Ādi 7.120
Absolutní Pravda — Śrī caitanya-caritāmṛta Ādi 7.138
para-tattva-sīmā
nejvyšší úroveň Absolutní Pravdy — Śrī caitanya-caritāmṛta Ādi 2.110
parama-tattva
Nejvyšší Pravda — Śrī caitanya-caritāmṛta Ādi 17.106
pañca-tattva-ātmakam
který v sobě zahrnuje pět transcendentálních témat — Śrī caitanya-caritāmṛta Ādi 1.14, Śrī caitanya-caritāmṛta Ādi 7.6
pañca-tattva
těchto pět tattevŚrī caitanya-caritāmṛta Ādi 7.4
pět stejných podstat — Śrī caitanya-caritāmṛta Ādi 7.4