Skip to main content

Synonyma

a-tattva-jña
ten, kdo nemá poznání o Absolutní Pravdě — Śrī caitanya-caritāmṛta Antya 5.120
advaya-jñāna-tattva
Absolutní Pravda bez duality — Śrī caitanya-caritāmṛta Madhya 20.152
advaya-tattva
jediná Absolutní Pravda — Śrī caitanya-caritāmṛta Madhya 24.75
bhakta-tattva
v kategorii oddaného — Śrī caitanya-caritāmṛta Ādi 7.15
bhakti-bhakta-rasa-tattva
pravdu o oddané službě, oddaných a jejich transcendentálních náladách — Śrī caitanya-caritāmṛta Antya 5.163
bhakti-tattva
pravdy o transcendentální láskyplné službě — Śrī caitanya-caritāmṛta Madhya 8.124
pravdu o oddané službě — Śrī caitanya-caritāmṛta Madhya 19.115, Śrī caitanya-caritāmṛta Madhya 25.265
kṛṣṇa-bhakti-tattva
pravdy o transcendentální láskyplné službě Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.125
bhakti-tattva-jñāna
transcendentální poznání v oddané službě. — Śrī caitanya-caritāmṛta Antya 5.89
śrī-bhāgavata-tattva-rasa
pravdu a transcendentální chuť knihy Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Madhya 25.266
tattva-bhāva
skutečné postavení — Śrī caitanya-caritāmṛta Madhya 20.105
bhāva-tattva
pravdu o emocích — Śrī caitanya-caritāmṛta Madhya 25.265
caitanya-tattva
pravdu o Śrī Caitanya Mahāprabhuovi — Śrī caitanya-caritāmṛta Ādi 7.168
caitanya-tattva-nirūpaṇa
popis pravdy o Śrī Caitanyovi Mahāprabhuovi — Śrī caitanya-caritāmṛta Ādi 17.314
tattva-dīpam
jasné světlo Absolutní Pravdy — Śrī caitanya-caritāmṛta Madhya 17.138
který je světlem Absolutní Pravdy — Śrī caitanya-caritāmṛta Madhya 24.48
ei tina tattva
všechny tři pravdy — Śrī caitanya-caritāmṛta Ādi 7.15
všechny tyto tři rysy Absolutní Pravdy — Śrī caitanya-caritāmṛta Madhya 25.106
ei tattva
všechny tyto pravdy — Śrī caitanya-caritāmṛta Madhya 8.120
ei sambandha-tattva kahiluṅ
to bylo vysvětleno jako princip vztahu se Mnou — Śrī caitanya-caritāmṛta Madhya 25.118
eka-tattva-rūpa
jedna podstata — Śrī caitanya-caritāmṛta Antya 5.149
eta tattva
všechny tyto různé pravdy — Śrī caitanya-caritāmṛta Madhya 8.264
guru-tattva
pravda týkající se poznání o duchovním mistrovi — Śrī caitanya-caritāmṛta Ādi 7.3
gūḍha-tattva
důvěrnou pravdu — Śrī caitanya-caritāmṛta Madhya 8.308
mahat-tattva haite
z celkové hmotné energie — Śrī caitanya-caritāmṛta Madhya 20.276
īśvara-tattva-jñāna
poznání zásadních skutečností o Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 6.87
rasa-tattva-jñāna
transcendentální poznání o náladách milostné lásky mezi Rādhou a Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 8.307
tattva-jñāne
transcendentálním poznáním — Śrī caitanya-caritāmṛta Ādi 16.23
īśvara-tattva-jñāne
při poznání Absolutní Pravdy — Śrī caitanya-caritāmṛta Madhya 6.82
prabhu-tattva-jñātā
znalec skutečné totožnosti Pána Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Madhya 6.18
tattva nāhi jāni
nelze pochopit skutečnou pravdu — Śrī caitanya-caritāmṛta Madhya 25.56
jīva-tattva
pravda, kterou jsou živé bytosti — Śrī caitanya-caritāmṛta Ādi 7.117
živé bytosti — Śrī caitanya-caritāmṛta Ādi 7.120
jīva-tattva nahe
přesto se nenazývá jīva-tattvaŚrī caitanya-caritāmṛta Madhya 20.308
kṛṣṇa-tattva
pravda, kterou je Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 7.117
pravda o Śrī Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.263
pravdu o Pánu Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 19.115
pravdu o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 25.265
Kṛṣṇa, Absolutní Pravda — Śrī caitanya-caritāmṛta Antya 4.219
kṛṣṇa-tattva-vettā
znalec vědy o Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.128