Skip to main content

Synonyma

a-tat-tattva-vidaḥ
aniž by znali tajemství (těchto zlých znamení) — Śrīmad-bhāgavatam 3.17.15
deśa-kāla-artha-tattva-jñaḥ
velmi zkušený s ohledem na čas, místa a okolnosti — Śrīmad-bhāgavatam 10.11.22
avidita-tattva
bez poznání skutečnosti — Śrīmad-bhāgavatam 4.7.15
guṇa-tattva-buddhibhiḥ
podmíněnými dušemi, kterým jejich chabá inteligence namlouvá, že skutečná pravda se nachází v projevech tří kvalit hmotné přírody — Śrīmad-bhāgavatam 6.4.23
tattva-darśibhiḥ
těmi, kdo znají Absolutní Pravdu — Śrīmad-bhāgavatam 9.10.3
dharma-tattva-vit
ten, kdo skutečně zná náboženské činnosti — Śrīmad-bhāgavatam 7.15.7
tattva-dṛk
ten, kdo zná tattvy, hmotné a duchovní energie — Śrīmad-bhāgavatam 6.10.12
tattva-grahaṇāya
pro přijetí skutečného smyslu védského poznání — Śrīmad-bhāgavatam 5.11.3
tattva-grāma
souhrn všech tvořivých prvků — Śrīmad-bhāgavatam 1.3.10
tattva-jijñāsunā
tím, který se dychtivě dotazoval na pravdu — Śrīmad-bhāgavatam 3.7.8
tattva-jijñāsāyām
v dotazování se na Absolutní Pravdu — Śrīmad-bhāgavatam 5.10.15
tattva-jñaḥ
ten, kdo zná pravdu — Śrīmad-bhāgavatam 4.25.3
karma-tattva-jñaḥ
znalec védských obřadů — Śrīmad-bhāgavatam 9.13.20-21
jñāta-tattvā
znala pravdu — Śrīmad-bhāgavatam 3.33.21
tattva-kovidaiḥ
ti, kdo znají Absolutní Pravdu — Śrīmad-bhāgavatam 4.21.41
mantra-tattva-liṅgāya
Jenž je prostřednictvím různých manter chápán takový, jaký je — Śrīmad-bhāgavatam 5.18.35
loka-tattva
povahu živých bytostí (zvláště těch, které se snaží pokročit v rozvíjení vědomí Kṛṣṇy) — Śrīmad-bhāgavatam 7.13.12-13
loka-tattva-vicakṣaṇaḥ
protože byl velmi znalý dění ve vesmíru. — Śrīmad-bhāgavatam 8.11.48
tattva-niścayam
potvrzující pravdu — Śrīmad-bhāgavatam 2.4.1
sa-tattva
se všemi podrobnostmi — Śrīmad-bhāgavatam 2.7.19
tattva-saṁrādhyaḥ
ten, který je hoden úcty, neboť přijal transcendentální poznání — Śrīmad-bhāgavatam 3.4.26
tattva-saṅkhyāna
filozofie dvaceti čtyř hmotných prvků — Śrīmad-bhāgavatam 3.24.10
tattva--vit-tamam
nejlepší znalec vědy o duchovním životě. — Śrīmad-bhāgavatam 3.20.4
tattva
Absolutní Pravda — Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 2.9.36, Śrīmad-bhāgavatam 4.31.7
poznání — Śrīmad-bhāgavatam 1.2.20
pravda — Śrīmad-bhāgavatam 3.5.4, Śrīmad-bhāgavatam 3.5.8, Śrīmad-bhāgavatam 4.18.3, Śrīmad-bhāgavatam 7.15.22, Śrī caitanya-caritāmṛta Ādi 2.64, Śrī caitanya-caritāmṛta Madhya 24.71
o základních kategoriích — Śrīmad-bhāgavatam 3.21.32
Absolutní Pravdu — Śrīmad-bhāgavatam 3.24.32
pravdy — Śrīmad-bhāgavatam 3.25.1, Śrīmad-bhāgavatam 3.25.29, Śrīmad-bhāgavatam 5.11.1, Śrīmad-bhāgavatam 5.18.33, Śrī caitanya-caritāmṛta Ādi 1.28, Śrī caitanya-caritāmṛta Ādi 2.58, Śrī caitanya-caritāmṛta Ādi 2.120, Śrī caitanya-caritāmṛta Ādi 5.3, Śrī caitanya-caritāmṛta Ādi 6.33, Śrī caitanya-caritāmṛta Ādi 7.13, Śrī caitanya-caritāmṛta Ādi 17.318, Śrī caitanya-caritāmṛta Madhya 6.205, Śrī caitanya-caritāmṛta Madhya 10.111, Śrī caitanya-caritāmṛta Madhya 20.95-96, Śrī caitanya-caritāmṛta Madhya 20.107
Absolutní Pravdy — Śrīmad-bhāgavatam 3.25.6, Śrī caitanya-caritāmṛta Ādi 1.56, Śrī caitanya-caritāmṛta Madhya 25.123
základní principy — Śrīmad-bhāgavatam 3.27.20
základní pravidla — Śrīmad-bhāgavatam 3.33.1
k pravdě — Śrīmad-bhāgavatam 4.20.25
tattva-vit
ten, který zná pravdu. — Śrīmad-bhāgavatam 1.9.28
zkušení transcendentalisté — Śrīmad-bhāgavatam 3.9.41
ten, kdo zná pravdu. — Śrīmad-bhāgavatam 6.9.48
tattva-vidaḥ
učené duše — Śrīmad-bhāgavatam 1.2.11, Śrī caitanya-caritāmṛta Ādi 2.11, Śrī caitanya-caritāmṛta Ādi 2.63, Śrī caitanya-caritāmṛta Madhya 24.74, Śrī caitanya-caritāmṛta Madhya 24.81
ātma-tattva
transcendentální — Śrīmad-bhāgavatam 2.5.1
věda o Bohu nebo o živé bytosti — Śrīmad-bhāgavatam 2.9.4
nauka o seberealizaci — Śrīmad-bhāgavatam 3.32.34-36