Skip to main content

Synonyma

tat-dvīpa-adhipatiḥ
vládce tohoto ostrova — Śrīmad-bhāgavatam 5.20.9
tat-adhvara
(stvořenými) jeho (Dakṣovou) obětí — Śrīmad-bhāgavatam 4.5.1
tat-adhīneṣu
těm, kdo se plně oddali rozvoji vědomí Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 22.73
tat agham
tu hříšnou reakci — Śrīmad-bhāgavatam 6.9.6
tat-guṇa-agrahaḥ
hmotné kvality se Tě nedotýkají — Śrīmad-bhāgavatam 10.3.15-17
tat-amala-pada-padme
u neposkvrněných lotosových nohou Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 20.154
tat-rasa-amṛta
transcendentální náladou získanou z tohoto velkého písma — Śrī caitanya-caritāmṛta Madhya 25.146
tat-anantaram
potom. — Bg. 18.55
tat-anayan
ti všichni přinesli — Śrīmad-bhāgavatam 1.15.9
tat-anna-tṛptaiḥ
spokojeni potravou z oběti — Śrīmad-bhāgavatam 4.4.21
tat-gata-antara-bhāvena
s myslí prosycenou oddanou službou — Śrīmad-bhāgavatam 9.4.31-32
tat-antara-gataḥ
nyní se dostal do konfliktu se zábavou Kṛṣṇy, jenž hodoval se svými přáteli pasáčky — Śrīmad-bhāgavatam 10.13.15
tat-antaram
v tomto období Manua. — Śrīmad-bhāgavatam 4.1.9
potom — Śrīmad-bhāgavatam 6.18.61
tat-antarā
existující mezi východem, západem, severem a jihem — Śrīmad-bhāgavatam 9.11.3
tat antaḥ-hṛdaye
v srdci — Śrīmad-bhāgavatam 3.8.22
tat-ante
nakonec. — Śrīmad-bhāgavatam 1.16.32-33
když to skončilo — Śrīmad-bhāgavatam 9.3.30
tat-antikam
k němu — Śrīmad-bhāgavatam 9.14.15-16
tat-antike
k němu — Śrīmad-bhāgavatam 9.14.17-18
tat-antāḥ
konečný cíl těchto činností — Śrīmad-bhāgavatam 7.15.28
tat anu
poté — Śrīmad-bhāgavatam 10.3.14
tat-anubhāvena
zásluhou vykonání těchto velkých obětí — Śrīmad-bhāgavatam 8.15.35
tat-prasaṅga-anubhāvena
díky styku s Rantidevou (když s ním rozmlouvali o bhakti-yoze) — Śrīmad-bhāgavatam 9.21.18
tat-anucarāḥ
jeho stoupenci či pomocníci — Śrīmad-bhāgavatam 5.9.13
tat-anugrahaḥ
Jeho bezpříčinná milost — Śrīmad-bhāgavatam 2.10.4
tat-anugrahāt
jeho milostí — Śrīmad-bhāgavatam 1.3.44
tat-anugrahāya
aby projevil Svou milost — Śrīmad-bhāgavatam 5.17.14
tat-kāla-anuguṇaḥ
podle příslušné doby — Śrīmad-bhāgavatam 7.1.8
tat-anugāḥ
Sudyumnovi společníci — Śrīmad-bhāgavatam 9.1.27
tat-anujñayā
s jejich svolením. — Śrīmad-bhāgavatam 6.19.23
tat-anujñātaḥ
s Jeho (Vāmanadevovým) svolením — Śrīmad-bhāgavatam 8.23.11-12
s královým svolením, že může zplodit syna — Śrīmad-bhāgavatam 9.9.38
tat-anurūpa
podle toho — Śrī caitanya-caritāmṛta Madhya 19.12
tat-anurūpāya
následovat pokyn śāsterŚrīmad-bhāgavatam 6.5.20
tat- anurūpāṇi
slova, která jim byla vhodnou odpovědí — Śrīmad-bhāgavatam 5.9.9-10
tat-anusmṛti-uda-śravaḥ
jak vzpomínali na své syny, slzy se jim koulely z očí. — Śrīmad-bhāgavatam 10.13.34
tat-anuvratāḥ
jeho (Dakṣovi) stoupenci — Śrīmad-bhāgavatam 4.3.24
jejich následovníci — Śrīmad-bhāgavatam 6.14.60
následovali Pána Śivu (mlčeli). — Śrīmad-bhāgavatam 6.17.9