Skip to main content

Synonyma

tapaḥ
podstupující askezi — Śrīmad-bhāgavatam 8.7.20
výsledek askeze — Śrīmad-bhāgavatam 9.6.45-46
usměrňující zásady askeze — Śrīmad-bhāgavatam 9.6.54
askeze. — Śrīmad-bhāgavatam 10.10.15
yat tapaḥ
meditaci — Śrīmad-bhāgavatam 2.5.7
tapaḥ-vidyā-yoga-yuktān
naplněni odříkáním, poznáním a mystickými silami — Śrīmad-bhāgavatam 3.22.2
tapaḥ-yuktena
asketickým jednáním — Śrīmad-bhāgavatam 3.27.22
která je zároveň tou nejlepší askezí — Śrīmad-bhāgavatam 9.4.26
tepuḥ tapaḥ
věnovali se odříkání — Śrīmad-bhāgavatam 3.33.7
tapaḥ-vanam
místo v lese, kde Dhruva Mahārāja podstupoval askezi — Śrīmad-bhāgavatam 4.8.63
do lesa, kde lze podstoupit askezi. — Śrīmad-bhāgavatam 4.23.1-3
do lesa vhodného k meditaci — Śrīmad-bhāgavatam 5.20.25
tapaḥ ātiṣṭhata
podstoupil askezi — Śrīmad-bhāgavatam 5.20.14
tapaḥ-ādibhiḥ
dodržováním zásad askeze, brahmacaryi a dalších očistných procesů — Śrīmad-bhāgavatam 6.1.16
tapaḥ tepe
podstupoval přísnou askezi — Śrīmad-bhāgavatam 9.2.1
podstupoval askezi — Śrīmad-bhāgavatam 9.9.1