Skip to main content

Synonyma

tanu-bhā
záře Jeho transcendentálního těla — Śrī caitanya-caritāmṛta Ādi 1.3, Śrī caitanya-caritāmṛta Ādi 2.5
tanu-bhṛt
živá bytost, která přijala hmotné tělo — Śrīmad-bhāgavatam 5.1.12
ten, kdo přijal hmotné tělo — Śrīmad-bhāgavatam 5.11.15
živých bytostí vtělených v hmotném světě — Śrīmad-bhāgavatam 8.3.17
tanu-bhṛtaḥ
vtělené živé bytosti — Śrīmad-bhāgavatam 4.7.30
kteří přijali hmotná těla — Śrī caitanya-caritāmṛta Madhya 19.143
tanu-bhṛtsu
mezi živými bytostmi — Śrī caitanya-caritāmṛta Madhya 24.207
tanu-bhṛtām
vtělených — Śrīmad-bhāgavatam 4.1.28, Śrīmad-bhāgavatam 4.9.10
živých bytostí, které přijaly hmotná těla — Śrīmad-bhāgavatam 7.9.19
ve vztahu k živým bytostem s hmotnými těly — Śrīmad-bhāgavatam 7.9.24
těch, kdo jsou vtěleni — Śrī caitanya-caritāmṛta Ādi 1.48, Śrī caitanya-caritāmṛta Madhya 22.48
sat-cit-ānanda-tanu
Kṛṣṇovo tělo je transcendentální, plné poznání, blaženosti a věčnosti — Śrī caitanya-caritāmṛta Madhya 8.136
tanū-deśaiḥ
se všemi částmi těla — Śrīmad-bhāgavatam 7.13.12-13
eka-tanu
jedno tělo — Śrī caitanya-caritāmṛta Ādi 5.175
tanu-hīna
bez těla — Śrī caitanya-caritāmṛta Madhya 2.22
tanū-ja
můj milý synu (zrozený z mého těla) — Śrīmad-bhāgavatam 6.14.58
janma-tanu-mana
svá zrození, těla a mysli. — Śrī caitanya-caritāmṛta Madhya 21.114
tanu-je
ve svém synovi, Jaḍa Bharatovi — Śrīmad-bhāgavatam 5.9.6
kula-vara-tanu
vdaných žen — Śrī caitanya-caritāmṛta Antya 1.167
kṛṣṇa-tanu-sama
přesně jako Kṛṣṇovo transcendentální tělo — Śrī caitanya-caritāmṛta Ādi 5.18
kṛṣṇa-tanu
Kṛṣṇovo tělo — Śrī caitanya-caritāmṛta Antya 19.40
tanu-mana
tělo a mysl — Śrī caitanya-caritāmṛta Madhya 2.76, Śrī caitanya-caritāmṛta Antya 5.35-36
mysli a těla — Śrī caitanya-caritāmṛta Antya 19.96
tělo i mysl — Śrī caitanya-caritāmṛta Antya 20.48
mysl i tělo — Śrī caitanya-caritāmṛta Antya 20.50
utphullita tanu-mane
tělo a mysl se rozjaří — Śrī caitanya-caritāmṛta Madhya 25.278
tanu-manera
mysli a těla — Śrī caitanya-caritāmṛta Madhya 2.64
tanu-vāk-manobhiḥ
tělem, slovy a myslí — Śrī caitanya-caritāmṛta Madhya 8.67
tanu-māninaḥ
ten, kdo podléhá tělesnému pojetí života — Śrīmad-bhāgavatam 10.2.22
tanu nahe
není obyčejné tělo — Śrī caitanya-caritāmṛta Antya 19.40
tanū-ruheṣu
ve chlupech Jeho těla — Śrīmad-bhāgavatam 8.20.25-29
tanū-ruhāṇi
chlupy a vlasy na těle — Śrīmad-bhāgavatam 2.1.33
tanu-rūpa-ṛddhim
hodně tělesné krásy — Śrī caitanya-caritāmṛta Antya 1.92
tanu-udyat-saṅkocāt
stažením do těla — Śrī caitanya-caritāmṛta Antya 17.72
tanu
malé — Śrīmad-bhāgavatam 3.28.33
který má takové tělo — Śrī caitanya-caritāmṛta Ādi 3.43
tělo — Śrī caitanya-caritāmṛta Ādi 5.27-28, Śrī caitanya-caritāmṛta Ādi 7.87, Śrī caitanya-caritāmṛta Ādi 8.59, Śrī caitanya-caritāmṛta Madhya 2.53, Śrī caitanya-caritāmṛta Madhya 3.124, Śrī caitanya-caritāmṛta Madhya 12.86, Śrī caitanya-caritāmṛta Antya 11.59, Śrī caitanya-caritāmṛta Antya 14.29, Śrī caitanya-caritāmṛta Antya 18.72
tělo. — Śrī caitanya-caritāmṛta Antya 12.29
těla — Śrī caitanya-caritāmṛta Antya 16.121-122
tanu- tyajaḥ
a následkem toho položili životy — Śrīmad-bhāgavatam 8.20.9