Skip to main content

Synonyma

adhaḥ tamaḥ
dolů do temnoty či pekla. — Śrīmad-bhāgavatam 9.3.21
ajñāna-tamaḥ
temnoty nevědomosti — Śrī caitanya-caritāmṛta Ādi 1.94
andha-tamaḥ
naprostá temnota — Śrī caitanya-caritāmṛta Ādi 4.171
tamaḥ andham
hluboce temná hmotná existence — Śrīmad-bhāgavatam 1.2.3
do pekla — Śrīmad-bhāgavatam 10.2.22
andham tamaḥ
do hlubiny nevědomosti — Śrīmad-bhāgavatam 3.25.7
anya-tamaḥ
zcela odlišná — Śrīmad-bhāgavatam 7.2.41
asat-tamaḥ
nejkrutější. — Śrīmad-bhāgavatam 4.8.67
nejbídnější. — Śrīmad-bhāgavatam 4.9.32
bhagavat-tamaḥ
velkými transcendentalisty — Śrīmad-bhāgavatam 2.10.44
nejlepší ze vznešených — Śrīmad-bhāgavatam 4.23.30
bhiṣak-tamaḥ
zkušený lékař. — Śrīmad-bhāgavatam 6.9.50
rajaḥ tamaḥ ca
zastoupením kvalit vášně a nevědomosti — Śrīmad-bhāgavatam 7.9.37
tamaḥ ca
a kvalita nevědomosti — Śrīmad-bhāgavatam 8.7.31
devarṣeḥ tamaḥ
velký mudrc Nārada se tak rozhněval. — Śrīmad-bhāgavatam 10.10.1
tamaḥ-dharma
činnosti pod vlivem kvality nevědomosti — Śrī caitanya-caritāmṛta Antya 4.57
na úrovni kvality nevědomosti — Śrī caitanya-caritāmṛta Antya 4.60
tamaḥ-rajaḥ-dharme
setrváváním na úrovni kvalit vášně a nevědomosti — Śrī caitanya-caritāmṛta Antya 4.57
tamaḥ-dhiyaḥ
osoby v nejnižších hmotných kvalitách — Śrīmad-bhāgavatam 1.10.25
draviḍa-sat-tamaḥ
nejlepší z těch, kdo se narodili v Draviḍa-deśi, jižní Indii — Śrīmad-bhāgavatam 8.4.7
duḥkha-śoka-tamaḥ-nudam
aby zmenšil nekonečné neštěstí a nářek, způsobené nevědomostí — Śrīmad-bhāgavatam 9.24.61
tamaḥ-dvāraiḥ
od bran nevědomosti — Bg. 16.22
tamaḥ-dvāram
cesta do žaláře temnoty, pekelného života — Śrīmad-bhāgavatam 5.5.2
dveře do temnoty — Śrī caitanya-caritāmṛta Madhya 22.82
tamaḥ-dvāreṇa
cesta nevědomosti — Śrīmad-bhāgavatam 4.11.7
dānava- sat-tamaḥ
nejlepší z démonů, Jambhāsura — Śrīmad-bhāgavatam 8.11.17
rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛk
podmíněná duše, která vidí pouze momentálně prospěšné plodonosné činnosti a jejich výsledky, jež se dělí do tří skupin podle kvality dobra, vášně a nevědomosti — Śrīmad-bhāgavatam 5.13.1
tamaḥ-guṇa
hmotnou kvalitu temna — Śrī caitanya-caritāmṛta Madhya 20.307
tamaḥ-guṇa-āveśa
pohroužený v kvalitě nevědomosti — Śrī caitanya-caritāmṛta Madhya 20.311
jagat-tamaḥ
temnotu hmotného světa — Śrī caitanya-caritāmṛta Madhya 24.1
sattva-rajaḥ-tamaḥ-juṣaḥ
ovlivnění sattva-guṇou, rajo-guṇou nebo tamo-guṇouŚrīmad-bhāgavatam 8.16.14
tamaḥ-juṣām
těch, kdo trpí v nevědomosti. — Śrīmad-bhāgavatam 4.24.52
tamaḥ-juṣāṇaḥ
zahalený iluzí — Śrīmad-bhāgavatam 3.1.8
pāpa-kṛt-tamaḥ
největší hříšník — Bg. 4.36
priya-kṛt-tamaḥ
dražší — Bg. 18.69
tamaḥ-madam
tuto falešnou pýchu, způsobenou kvalitou nevědomosti — Śrīmad-bhāgavatam 10.10.19
mahat-tamaḥ
větší než největší — Śrīmad-bhāgavatam 4.21.7
mahā-tamaḥ
mahā-tamas neboli mahā-moha.Śrīmad-bhāgavatam 3.20.18
velká temnota. — Śrī caitanya-caritāmṛta Ādi 3.61
tamaḥ-mayam
tvořené nevědomostí — Śrīmad-bhāgavatam 3.20.19