Skip to main content

Synonyma

sattva-rajaḥ-tamaḥ-mayam
vytvořený ze tří kvalit hmotné přírody — Śrīmad-bhāgavatam 5.25.8
rajaḥ-sattva-tamaḥ-mayāḥ
stvořené prostřednictvím tří kvalit hmotné přírody (vášně, dobra a nevědomosti) — Śrīmad-bhāgavatam 6.1.41
rajaḥ-sattva-tamaḥ-mayī
skládající se ze tří kvalit přírody (vášně, dobra a nevědomosti) — Śrīmad-bhāgavatam 10.10.30-31
muni-sat-tamaḥ
největší mezi oddanými-filozofy. — Śrīmad-bhāgavatam 1.13.40
tamaḥ-mātra-ātmaka-ātmanām
těch, kteří jsou ponořeni v kvalitě nevědomosti. — Śrīmad-bhāgavatam 4.2.14-15
mūḍha-tamaḥ
nejnižší z bláznů — Śrīmad-bhāgavatam 3.7.17
tamaḥ-nudau
rozptylující temnotu. — Śrī caitanya-caritāmṛta Ādi 1.2
rozptylujícím temnotu. — Śrī caitanya-caritāmṛta Madhya 1.2
tamaḥ-nudaḥ
svrchované světlo. — Śrīmad-bhāgavatam 3.5.27
tamaḥ-plutau
natolik pohrouženi v kvalitě temna — Śrīmad-bhāgavatam 10.10.20-22
su-praja-tamaḥ
obklopený mnoha dětmi — Śrīmad-bhāgavatam 4.23.33
priya-tamaḥ
nejdražší — Śrīmad-bhāgavatam 4.29.51, Śrī caitanya-caritāmṛta Ādi 6.102
přirozený oblíbenec — Śrīmad-bhāgavatam 7.15.70
nejmilejší oddaný — Śrīmad-bhāgavatam 10.10.25
tamaḥ-prāyāḥ
téměř bez vědomí — Śrīmad-bhāgavatam 3.10.20
puṇya-tamaḥ
nejposvátnější — Śrīmad-bhāgavatam 7.14.27-28
pūrṇa-tamaḥ
nejúplnější — Śrī caitanya-caritāmṛta Madhya 20.399
nejdokonalejší — Śrī caitanya-caritāmṛta Madhya 20.400
rajaḥ tamaḥ
kvality vášně a nevědomosti — Śrīmad-bhāgavatam 2.9.10, Śrīmad-bhāgavatam 7.15.25
rajaḥ-tamaḥ
kvůli pojetí vášně a nevědomosti — Śrīmad-bhāgavatam 7.15.43-44
rajaḥ- tamaḥ
kvalitami vášně a nevědomosti — Śrīmad-bhāgavatam 9.15.15
tamaḥ-ruddham
zahalen takovou temnotou — Śrīmad-bhāgavatam 1.15.30
sat-tamaḥ
prvotřídní člověk. — Śrī caitanya-caritāmṛta Madhya 8.62, Śrī caitanya-caritāmṛta Madhya 9.264
suhṛt-tamaḥ
nejlepší přítel — Śrīmad-bhāgavatam 5.19.6, Śrīmad-bhāgavatam 7.4.31-32
nejlepší z přítelkyň — Śrī caitanya-caritāmṛta Antya 19.35
yukta-tamaḥ
největší yogī — Bg. 6.47
tamaḥ
temnotu — Bg. 10.11, Śrīmad-bhāgavatam 4.19.19, Śrīmad-bhāgavatam 5.24.12, Śrī caitanya-caritāmṛta Ādi 13.4
kvalita nevědomosti — Bg. 14.5, Bg. 14.8, Bg. 14.9, Bg. 14.10, Śrīmad-bhāgavatam 1.2.19, Śrīmad-bhāgavatam 1.2.27, Śrīmad-bhāgavatam 2.5.18, Śrīmad-bhāgavatam 3.16.22, Śrīmad-bhāgavatam 6.12.15, Śrīmad-bhāgavatam 7.1.7, Śrīmad-bhāgavatam 7.9.26, Śrīmad-bhāgavatam 9.8.12, Śrīmad-bhāgavatam 9.8.22, Śrī caitanya-caritāmṛta Madhya 20.270
kvalitu nevědomosti — Bg. 14.10, Bg. 14.10
pod vlivem kvality nevědomosti. — Bg. 17.1
temnota nevědomosti — Śrīmad-bhāgavatam 1.2.23, Śrīmad-bhāgavatam 2.4.5
nevědomost — Śrīmad-bhāgavatam 1.13.54, Śrīmad-bhāgavatam 4.22.34, Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 9.4.15-16, Śrī caitanya-caritāmṛta Antya 4.63
tmu — Śrīmad-bhāgavatam 1.14.16
hmotná nevědomost — Śrīmad-bhāgavatam 2.2.17
kvalita temnoty — Śrīmad-bhāgavatam 2.5.23, Śrīmad-bhāgavatam 2.10.41
temnota. — Śrīmad-bhāgavatam 2.9.34, Śrīmad-bhāgavatam 3.12.33, Śrīmad-bhāgavatam 7.6.6, Śrī caitanya-caritāmṛta Ādi 1.54, Śrī caitanya-caritāmṛta Madhya 25.119
kvalita nevědomosti nebo noční tma — Śrīmad-bhāgavatam 3.11.28
temnota v poznání sebe sama — Śrīmad-bhāgavatam 3.12.2
temnota — Śrīmad-bhāgavatam 3.15.3, Śrīmad-bhāgavatam 3.19.18, Śrīmad-bhāgavatam 3.31.32, Śrīmad-bhāgavatam 4.5.7, Śrīmad-bhāgavatam 4.19.34, Śrīmad-bhāgavatam 4.24.59, Śrīmad-bhāgavatam 4.29.28, Śrīmad-bhāgavatam 4.31.17, Śrīmad-bhāgavatam 9.5.7, Śrī caitanya-caritāmṛta Ādi 1.95, Śrī caitanya-caritāmṛta Ādi 1.97, Śrī caitanya-caritāmṛta Ādi 3.60, Śrī caitanya-caritāmṛta Ādi 13.98, Śrī caitanya-caritāmṛta Antya 1.188, Īśo 9, Īśo 9, Īśo 12
tamas — Śrīmad-bhāgavatam 3.20.18