Skip to main content

Synonyma

avani-tale
na zem — Śrīmad-bhāgavatam 5.16.19
aśokera tale
pod stromem aśokaŚrī caitanya-caritāmṛta Antya 19.85
aṅghri-tale
na chodidlech — Śrīmad-bhāgavatam 8.20.23
bakula-tale
pod bakulovým stromem plným květů — Śrī caitanya-caritāmṛta Madhya 16.102
bhū-tale
na povrchu Země — Śrīmad-bhāgavatam 1.17.8
na této Zemi — Śrīmad-bhāgavatam 4.25.12
na zemi — Śrīmad-bhāgavatam 4.26.17
gopī-candana-tale
pod hromadami gopī-candanu (žlutého jílu, který se používá na tilak) — Śrī caitanya-caritāmṛta Madhya 9.247
eka eka vṛkṣa-tale
pod každým stromem — Śrī caitanya-caritāmṛta Madhya 14.99
gagana-tale
pod nebeskou klenbou — Śrīmad-bhāgavatam 5.1.8
pod nebem či na zemi — Śrīmad-bhāgavatam 8.11.31
kadambera tale
pod kadambovým stromem. — Śrī caitanya-caritāmṛta Antya 15.55
keha tale
někteří pod ním — Śrī caitanya-caritāmṛta Antya 6.70
kṣoṇi-tale
na povrchu Země — Śrīmad-bhāgavatam 4.21.36
mahī-tale
na zem. — Śrīmad-bhāgavatam 7.5.33
na tuto Zemi — Śrīmad-bhāgavatam 9.9.4
pada-tale
pod ochranou lotosových nohou — Śrī caitanya-caritāmṛta Ādi 10.91
piṇḍā-tale
pod vyvýšeným místem, na kterém seděl Śrī Caitanya Mahāprabhu — Śrī caitanya-caritāmṛta Antya 1.111
piṇḍāra tale
pod stupínkem — Śrī caitanya-caritāmṛta Antya 4.23
prabhu-pāda-tale
u lotosových nohou Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 19.68
prati-vṛkṣa-tale
pod každým stromem — Śrī caitanya-caritāmṛta Madhya 13.204, Śrī caitanya-caritāmṛta Madhya 14.98
rahilā tale
zůstal na úpatí — Śrī caitanya-caritāmṛta Madhya 18.41
vṛkṣa-tale
pod stromem — Śrī caitanya-caritāmṛta Ādi 17.47, Śrī caitanya-caritāmṛta Madhya 18.159, Śrī caitanya-caritāmṛta Antya 12.18
ve stínu stromu — Śrī caitanya-caritāmṛta Madhya 4.23
taru-tale
pod stromem — Śrī caitanya-caritāmṛta Madhya 1.58, Śrī caitanya-caritāmṛta Madhya 13.121, Śrī caitanya-caritāmṛta Antya 1.78
tale
pod — Śrī caitanya-caritāmṛta Madhya 2.54, Śrī caitanya-caritāmṛta Antya 9.30
u kořenů — Śrī caitanya-caritāmṛta Madhya 19.127
v oblasti pod — Śrī caitanya-caritāmṛta Madhya 21.49
na zemi — Śrī caitanya-caritāmṛta Madhya 21.128
povrchu — Śrī caitanya-caritāmṛta Antya 6.45
dole pod ní — Śrī caitanya-caritāmṛta Antya 9.14
na úpatí — Śrī caitanya-caritāmṛta Antya 16.41
āṅcala-tale
za cípem — Śrī caitanya-caritāmṛta Madhya 4.131
tāra tale
pod nimi — Śrī caitanya-caritāmṛta Madhya 12.159, Śrī caitanya-caritāmṛta Madhya 12.159
pod tím stromem — Śrī caitanya-caritāmṛta Madhya 18.76
pod Vṛndāvan-dhāmem — Śrī caitanya-caritāmṛta Madhya 21.46
pod duchovním světem — Śrī caitanya-caritāmṛta Madhya 21.52
teṅtula-tale
pod tamarindovým stromem — Śrī caitanya-caritāmṛta Madhya 18.78